________________
.
१
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३४३ विको विंशतिवर्षः स्यात्, कलभस्त्रिंशदब्दकः । युथनाथो यूथपतिमत्ते प्रभिन्न-गर्जितौ ॥ १२२० ॥ मदोत्कटो मदकलः, समावुद्वान्त-निर्मदौ । सज्जितः कल्पित स्तिर्यग्घाती परिणतो गजः ॥ १२२१ ॥ ज्यालो दुष्टगजो गम्भीरवेद्यवमताङ्कुशः । राजवाह्यस्तूपवाह्यः, सन्नाह्यः समरोचितः ॥ १२२२ ॥ उदग्रदन्निषादन्तो, बहूनां घटना घटा। मदो दानं प्रवृत्तिश्च, वमथुः करशीकरः ॥ १२२३ ॥ [पिक्कः शि० १०८]-वीस पनी थी. कलभः (Y. न.)-बीस १पना हाथी. यूथनाथः, यूथपतिः, (.) मे २-टणांना नाय. मत्तः, प्रभिन्नः, गर्जितः मे 3 महोन्मत्त हाथी. ॥१२२०॥ मदोस्कटः, मदकलः से २-॥ भवाणे हाथी. उद्वान्तः, निर्मदा से २-४ विनानी हाथी. सजितः, कल्पितः से २-युद्ध भाट तैयार रेसो हाथी. तिर्यग्घाती 'इन्', परिणतः से २-
वधा ४२नार हाथी. ॥१२२१॥ व्यालः, दुष्टगजः, [व्याडः शि० ११०] मे २-१२।७५ हाथी. गम्भीरवेदी 'इन्' (५), अवमताकुशः से २-२५४शने नडि गवना थी. राजवाह्यः, उपवाह्यः [औपवाह्यः शि० ११० से २-२नने मेसवा योग्य हाथी. सन्नह्यः, समरोचितः मे २-दाने योग्य थी. ॥१२२२॥ उदग्रदन् 'त्' (पृ.), ईषादन्तः से २-in giतवाणी थी. घटा, 'हास्तिकम्, गजता' थीमानो समुदाय. मदः, दानम् , प्रवृत्तिः (त्री.), से 3-3थमाथी २तु पाjl, मह. वमथुः (पु.), करशीकरः से २-डाथीनी सूटमाथी त पाणीनां निहुम्मा. ॥१२२३॥ हस्ति