________________
२८० अभिधानचिन्तामणौ तिर्यकाण्डः ४ प्रघाणः प्रघणोऽलिन्दो, बहिरिप्रकोष्ठकें । कपोतपाली विटङ्कः, पटलच्छदिषी समे ॥ १०१० ॥ नोत्रं वलीकं तत्प्रान्त, इन्द्रकोशस्तमङ्गकः । वलभी छदिराधारो, नागदन्तास्तु दन्तकाः ॥ १०११ ॥ मत्तालम्बोऽपाश्रयः स्यात् , प्रग्रीवो मत्तवारणे। वातायनो गवाक्षश्च, जालकेऽथानकोष्टकः ॥ १०१२ ॥
-उपलिन्दकः, 'प्राघाणः' आलिन्दः' में 3-मारपाना मा अरेट सोसा. कपोतपाली, विटङ्कः ( पु. न.) मे २-१ पक्षीमाને વિશ્રામ માટે લાકડાનું બનાવેલ સ્થાન, કબૂતર માટે ઘરને ४२, २ ॥४ानी ५२५31, भूत२मानुः पटलः (त्रि.), छविः '' (न. ) मे २-छ।५२ः ॥ १०१० ॥ नीव्रम्, वलीकम् (५. न.) मे २-छपरानो माग मा, ७।५२|मने ।. इन्द्रकोशः, तमङ्गः- समङ्गकः मे २-जुसती मारी, म0सी. वलभी-वलभिः (श्री. )-छ।५रानो माधा२, रे वश ५४२३५ डाय छे. नागदन्ताः, दन्तकाः मे २-(पु.म.) मीटी, टोal.॥ १०११॥ मत्तालम्बः, अंपाश्रयः, प्रग्रीवः (५. न.), मत्तवारणः ये ४-४२, सोम. पातायनः (Y. न.), गवाक्षः, जालकम् मे 3-गाम, जी, मारी. अन्नकोष्टकः॥ १०१२ ॥, कुसूलः [कुशूलः शिं० ८८] मे २भन्न ४१२. अधिः-'अश्री' (श्री.), कोणः, अणिः-'अणो'