________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २८१ कुललोऽश्रिस्तु कोणोऽणिः, कोटिः पाल्यन इत्यपि । आरोहणं तु सोपानं, निश्रेणिस्स्वधिरोहणी ॥ २०१३ ॥ स्थूणा स्तम्भः सालभञ्जी, पाञ्चालिका च पुत्रिका । काष्ठादिघटिता लेप्यमयी त्वजलिकारिका ॥१०१४॥ नन्द्यावर्त्तप्रभृतयो, विच्छन्दा आढयवेश्मनाम् । समुद्गः सम्पुटः पेटा, याद मञ्जूषाऽथ शोधनी ॥ १०१५ ॥ सम्मार्जनी बहुकरी, वर्धनी च समूहनी। सकराऽवकरौ तुल्यावुदुखलमुलूखलम् ॥ १०१६ ॥
(५. सी.), कोटि-कोटी' (स्त्री.), पाली-पालिः (स्त्री.), अस्रः मे-छ। आरोहणम् , सोपानम् मे २-५थियु. निश्रेणिःनिश्रेणी:' (स्त्री.), अधिरोहणी अधिरोहिणो से २-निसरणी,
४२. ॥ १०१७ ॥ स्थूणा, स्तम्भः न्ये २-थानdi. सालभजी, पाञ्चालिका, पुत्रिका से 3-४, हात वगेरेथी घडेसी पतली. लेप्यमयी, अञ्जलि कारिका मे २-यातरेसी पूतली, माटी वगैरेनी मनासी पूतली. ॥ १०१४॥ नन्द्यावतः (स्वस्तिकः, सर्वतोभद्रः) वगेरे श्रीमन्तोना. धोनी विच्छन्दाः (पु. ५.)-विशेष प्रारनी स्यनामो. समुद्रः, सम्पुटः [पुटः शि० ८८ ] २ २-हामी. पेटा, मञ्जूषा, [पेटकः, पेडा शि० ८८] मे २-पेटी. शोधनी ॥१०१५॥ सम्मानो, बहुकरो (५. स्त्री.), वर्धनी, समूहनी [ पवनी शि० ८८] मे ५-सावी . सङ्करः, अवकरः मे २-४२२. उदूखलम् , उल्खलम् थे २-isel, wisejीयो. ॥१०१६॥ प्रस्फोटनम्, पय