________________
S
.
x
२८२ अभिधानचिन्तामणौ तिर्यकाण्डः ४ प्रस्फोटनं तु पवनमवघातस्तु कण्डनम् । कटः किलिब्जो मुसलोऽयोग्रं कण्डोलकः पिटम् ।। १०१७ ॥ चालनी तितउः शूर्प, प्रस्फोटनमथाऽन्तिका। चुल्ल्यऽश्मन्तकसुद्धानं, स्यादधिश्रयणी च सा ॥ १०१८ ॥ स्थाल्युखा पिठरं कुण्डं, चरुः कुम्भी घटः पुनः।। कुटः कुम्भः करीरश्च, कलशः कलसो निपः ॥ १०१९ ॥ हसन्यङ्गारात् शकटी-धानी-पाच्यो हसन्तिका । भ्राष्ट्रोऽम्बरीष ऋचीषजीषं पिष्टपाकभृत् ॥ १०२० ॥ नम् थे २-१ छ।si tढी नामi, १ सूपड. अवघातः, कण्डनम् से २ धान्य वगेरेनु is. कटः (त्रि.), किलिजः मे २-साही, या. मुसलः 'मुशलः, मुषलः' अयोऽयम् [अयोनिः (१० ८८] २-(५. न.) भूस, सोमे.. कण्डोलकः, पिटम् (पु. न.) [पिटका शि० ८६ मे २-टोपी, टोपसी, ४२ उया. ॥१०१७॥ चालनी (सी. न.), तितउः (Y. न.) मे २-यातली. शूर्पम्-सूर्पम् , प्रस्फो. टनम् मे २-(पु. न.) सूपड. अन्तिका, चुल्लो-चुल्लिः (खी.), अश्मन्तकम् , उद्धानम्-'उध्मानम्', अधिश्रयणी [अन्ती शि० ८८] से ५-यूडी. ॥१०१८॥ स्थाली. उखा-'उषा', पिटरम्( त्रि.), कुण्डम् (त्रि.), चरुः (पु.), कुम्भी ये ६-१ थाणी, २ तपेली. घटः (Y. स्त्री.), कुटः (Y. न.), कुम्भः (Y. स्त्री), करीरः (Y. न.), कलशः (त्रि.), कलसः (त्रि.), निपः (Y. न) से ७-घट, ४५२, घडी. ॥१०१८॥ हसनी, अङ्गारशकटी, अङ्गरधानो, अङ्गारपात्री, हसन्तिका से ५साडी. भ्राष्ट्रः, अम्बरोषः (५ न.), थे २-य वगेरे शेवानी ४४15. ऋचीषम् , ऋजषम् मे २-सोढी, सा. ॥१०२०॥ कम्बिः -'कम्बो"