________________
२३
__ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ अस्योद्घाटनयन्त्रं तु, ताल्यपि प्रतिताल्यपि।। तिर्यग्द्वारोव॑दारूत्तरङ्गं स्यादररं पुनः ॥ १००६ ॥ कपाटोऽरिः कुवाटः पक्षद्वारं तु पक्षकः। प्रच्छन्नमन्तारं स्याद् , बहिरं तु तोरणम् ॥ १००७ ॥ तोरणोघे तु मङ्गल्यं, दाम चन्दनमालिका ।। स्तम्भादेः स्यादधोदारों, शिला नासोर्द्धवदारुणि । १००८ ॥ गोपानसी तु वलभीच्छादने वक्रदारुणि। गृहावग्रहणी देहल्युम्बरोदुम्बरोम्बुराः ॥ १००९ ॥ ईथी. उत्तरङ्गम्-द्वार ५२नु ४०४, मात२, सार ५२ नामपामा भापतु मा ४. अररम् ॥ १००६ ॥, कपाटः (त्रि.), अररिः (५. न.), कुवाटः [कवाटः शि० ८७] से ४-४भाई, मा. पक्षद्वारम्, पक्षकः [खटक्किका शि० ८७] मे २41, मीनु ।२. प्रच्छन्नम् , अन्तरम् मे २-गुप्तवार, माह
नु मारा. बहिरम् , तोरणम् (५. न.) से २-१ ता२९, २ भरास. ॥१००७॥ वन्दनमालिका-ता२९ ५२ मजसने माट
घाती मin वगेरेनां ५issiनी भा. शिला-स्तन पोरेनी नीय ॥४iने आधारभूत ५०५२, हुली. नासा-स्ती पोरेनी ઉપર રહેલ આધારભૂત લાકડું, તરંગ, બારશાખની ઉપરને ભાગ. . ॥ १००८ ॥ गोपानसी-गोपानसिः-मा२पटियां, मीन disqानु
qig 3. गृहावग्रहणो, देहली, उम्बरः, उदुम्बरः, उम्बुरः से -५-५२नो उम२. ॥ १००८ ॥ प्रघाणः, प्रघणः, अलिन्दः (५. न.)