________________
२७८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ पक्षणः शबरावासो, घोषस्त्वाभीरपल्लिका। पण्यशाला निषद्याष्ट्रो, हट्टो विपणिरापणः ॥ १००२ ॥ वेश्याश्रयः पुरं वेशो, मण्डपस्तु जनाश्रयः। कुडचं भित्तिस्तदेडकमन्तर्निहितकीकसम् ॥ १००३ ॥ वेदी वितर्दिरजिरं, प्राङ्गणं चत्वराऽङ्गने । वलज प्रतीहारो द्वारिऽथ परिघोऽर्गला ॥ १००४ ॥ साऽल्पा त्वर्गलिका सूचिः, कुञ्चिकायां तु कूचिका । साधारण्यङ्कुटश्चासौ, द्वारयन्त्रं तु तालकम् ॥१००५ ।। घोषः, आभीरपल्लिका मे २-गोवालानु, २२४. पण्यशालापण्यशाालम्, निषद्या, अट्टः (Y. न.), हट्टः, विपणिः-'विपणी' (स्त्री.), आपणः से-छोट, हुन. ॥१००२॥ वेश्याश्रयः, पुरम, वेशः मे 3- वेश्यामाने.२वानु स्थान. मण्डपः (Y.न.), जना श्रयः थे २-भय, भांडवो. कुडयम् (५. न.), भित्तिः (स्त्री.) से २-लीत. एडूकम्-भांड मरवामां मायां डाय तवी भीत. ॥१०० ॥ वेदी, वेदिः, 'वेदिका', वितर्दिः-वितर्दी से २-(श्री.) वहि-elथी सं२४१२ ४२सी या२ भूपाली भूमि. अजिरम् , प्राङ्गणम् , चत्वरम् , अङ्गनम् [अङ्गणम् शि० ८७] से ४-मा . बलजम् , प्रतिहारः, द्वाः '' (स्त्री.), द्वारम् मे ४-द्वार, मा . परिघः, अर्गला (वि.) मे २-मागण, भाउ ५५ ३ ५७वाडे नide सोढाना , ना 3. ॥ १००४ ॥ अर्गलिका, सूचिःसूची (खी.) मे २-नानी मागणीसा. कुञ्चिका, कूचिका, साधा. रणी, अरुकुटः स ४-इत्या, यावा. द्वारयन्त्रम्, तालकम् स २dij. ॥ १००५॥ ताली, प्रतिताली मे २-ताणु उधावानु यत्र,