________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १
खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलं च । aisi raat वोsन्यासे च चामीकरपङ्कजानि ॥ ६१ ॥
४
७
१०
वप्रत्रयं चारु चतुर्मुखाङ्गता, चैत्यद्रमोऽधोदनाच कण्टकाः ।
I १४
द्रुमानतिदुन्दुभिनाद उच्चकैर्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ॥६२॥
1
१५
१७
१९
I
1
वर्षे बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः ।
चतुर्विधामर्त्य निकायकोटिर्जघन्यभावादपि पार्थदेशे ॥ ६३॥ दुर्भिक्षम्-दुआण मेसोपथीस योजन सुधीन पड़े. ११ भयम्-लय એકસો પચીસ ચેાજન સુધી પેાતાના કે બીજાના દેશ કે રાજાથી ન 2419 110 11
દેવતાઓએ કરેલા ૧૯ અતિશય —
१ धर्मचक्रम् - आअशभां धर्मर्थ यावे. २ चमरः - आअशभां याभर वाजतां रहे. ३ मृगेन्द्रासनम् - भाजशसां पाछपीडिअसहित उवस स्टूटिङभय सिंहासन होय. ४ छत्रत्रयम् - आाशमां त्रभु छत्र होय. ५ रत्नमयध्वजः - आशमां रत्नभय धन्न होय. ६ चामी. करपङ्कजानि - सुवर्णकमलानि - सुवर्ण उभो उपर ०४ पण भूङवाना होय. ॥ ११ ॥ ७ वप्रत्रयम् - समवसरणुभां सोनु, ३५ भने रत्नभय शुभ शु अारना गढ़ ( डिल्ला ) होय. ८ चतुर्मुखाङ्गता - सभवसरशुभां चार भुण. ९ चैत्यद्रुमः - चैत्यवृक्ष (मशोउवृक्ष ). १० कण्टकाः अंटा अंधा य लय ११ द्रुमानतिः - वृक्षी अत्यंत नमी लय. १२ दुन्दुभिनादः - हुहुलिनो भवान् थया रे. १३ वातः- वायु सुभ आ ते अनुस वाय. १४ शकुनाः- पक्षियो पशु प्रदक्षिणा उरे. ॥ १२ ॥ १५ गन्धाम्बुवर्षम् - सुगंधी पाणीनेो व२साह थाय. १६ बहुवर्णपुष्पवृष्टिः- तुही लुही लतना रंगवाणी ( पंथवार्थवाणां ) दुखानी वृष्टि थाय. १७ कचइमथुनखाप्रवृद्धिः - वाण, हाढी, भूछ भने