________________
१८ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ तेषां च देहोऽद्भुतरूपगन्धो, निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिषं तु, गोक्षीरधाराधवलं ह्यविनम् ॥५७॥ आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्था': । क्षेत्रे स्थितियोंजनमात्रकेऽपि, तृदेवतिर्यग्जनकोटिकोटेः ॥५८॥ चौणी नृतिर्यक्सुरलोकभाषा संवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्ठे, विडम्बिताहर्पतिमण्डलथि ॥५९॥ साग्रे च गव्यतिशतद्वये रुजा, वैरेतयो मार्यतिवृष्टयवृष्टयः । दुभिक्षमन्यस्वकचक्रतो भयं, स्यान्नैत एकादश कर्मघातजाः ॥६॥ ३ रुधिरम्-वोडी. आमिषम्-भांस मे ॥यना ६५ वा स३४ भने अविनम्-दुध विनाना डाय छे. ॥ ५७ ॥ आहारनीहारविधिः-माहा२, नीडा ( भूत्र भसत्या) २०४श्य डाय छे. भक्षयथा થતા અગિયાર અતિશ–૧ એક જન પ્રમાણ ક્ષેત્રમાં પણ કેડા
डी व मनुष्यो भने तिय यो रही हैं. ॥ ५८ ॥२ वाणी-भाषा અદ્ધમાગધી, દેવ, મનુષ્ય અને તિર્યંચની ભાષામાં પરિણમતી अने यान सुधी ती पी. 3 भामण्डलम्-भस्तनी या સૂર્ય મંડલની શોભા કરતાં પણ ચઢિયાતું સુંદર ભામંડલ . ૫૯ I ४ रुजा-राण मेसो पयास योशन सुधी न थाय. ५ वैरम्वैरभाव से पयास यन सुधी ५२८५२ - थाय. ६ ईतिઇતિ–ધાન્યાદિકને ઉપદ્રવ કરનાર ઉંદર વગેરે ની ઉત્પત્તિ એક पीस योन सुधी न थाय. ७ मारिः भारी-माणे सोपाति: भ२५ मेसो पयास योन सुधी न थाय. ८. अतिवृष्टि-भातવૃષ્ટિ એક પચીસ જન સુધી ન થાય. ૯ એકસો પચીસ योन सुधी अवृष्टि-१२सा न १२से मेम ५४ न मने. १०