________________
१५८ शब्दः यथातथम् यथाहवर्ण यथास्थित यथेप्सित यथोद्गत यदा
११९५
यदि
यवीयम्
यदुनाथ यदृच्छा यद्भविष्य यद्वद यन्तु
अभिधानचिंतामणिकोशस्य लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः लोकाङ्क: (यमजित) २०० यवनाल
११७८ यमनी ६८१-शि. यवनाला ९४४ २६५ यमभगिनी १०८३ यवनेष्ट १०४१ १५८५ यमरथ १२८३-शि. यवफल .११५३ ३५३-शि. (यमराज्) १८५ यवस १५४२-शे. यमराज १८५ यवागू १५४२ यमल . १४२४ यवाग्रज ९४३ २१९ यमलार्जुन २१९ .यविष्ठ ३५६ (यमलार्जुनभञ्जन) २२१ ३८३ यमवाहन १२८१ यव्य (यमसू)
यशःपटह २९३ ७६० यमस्वस २०५-शे. यशःशेष ३७४ ७६२
यशस् ९०९
१०८३ यशोधर ९.७ यमुना १०८३
यमुनाग्रज १८५- शे. यशोभद्र ७७४ यमुनाजनक
यष्टि ४३८
यमुनाभिद् ८१ १२४३ यष्ट्र
८१७ यहि १५४२-शे. (या) १८२ यव
११७०
याग १८४ यवक्य
यागसन्तान १७५-शे, १४२४ यवक्षोद ४०२ याचक
३८७ १८४ शे. यवक्षार
याचनक
३८८ २१९-शे. यवनप्रिय ४२० याचना
१०८ यवनारि २१९-शे. | याचित
(,).
२७३
यन्त्रक
यमी
यन्त्रगृह यन्त्रणी यन्त्रमुक्त यन्त्रित यम
९४३
३८८
यमकील यमदेवता