________________
३४८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ आनीलस्तु नीलकोऽथ, त्रियूहः कपिलो हयः। ... वोल्लाहस्त्वयमेव स्यात् , पाण्डुकेशरवालधिः ॥ १२३९ ॥ उराहस्तु मनाक् पाण्डुः, कृष्णजङ्घो भवेद् यदि । सुरूहको गईभाभो, वोरुखानस्तु पाटलः ॥ १२४० ॥ कुलाहस्तु मनाक पीतः, कृष्ण स्याद् यदि जानुनि । उकनाहः पीतरक्तच्छायः स एव तु कचित् ॥ १२४१ ।। कृष्णरकच्छविः प्रोक्तः, शोणः कोकनदच्छविः । हरिकः पीतहरितच्छायः स एव हालकः ॥१२४२ ॥
त्रियूहः-विस- १ वाण , तेली-२॥ महाभीगने। घाउ.. बोल्लाहः- १२॥ अने पूछा त्रियू (पिस) घोडे.. ॥१२३८॥ उराह:- घाणे! पने जीवाणे घाउ.. सुरूहकः-गधेडान को 31. वोरुखानः-५८स-शुसासी गनो यो, enel त यो भि२ .31. ॥१२४०॥ कुलाहःपामा मने तनु प्रदेशमi ston वाया . उकनाहः-पात भने લાલ કાંતિવાળે ઘડે, તેજ ઉકનાહ ને કોઈ ઠેકાણે ૧૨૪૧! ५ मने सास तिवाणी ५५] यो छ.शोणः-न-२४त भाग
पी तिवाणे धे।31. हरिका, हालकः मे २-पीत अने सीसी sildana घोडे! ।।१२.४२।। पङगुला-म जाय वो घोडे। हलाहः