________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ पङ्गुलः सितकाचाभों, हलाहश्चित्रितो हयः । ययुरश्वोऽश्वमेधीयः प्रोथमश्वस्य नासिका ॥ १२४३॥ मध्यं कश्यं निगालस्तु, गलोद्देशः खुराः शफाः । अथ पुन्छं बालहस्तो, लाशूलं लूम वालधिः ॥ १२४४॥ अपावृत्तपरावृत्तलुठितानि तु वैल्लिते ।। धोरितं वल्गित प्लुतोत्तेजितोत्तैरितानि च ॥ १२४५ ॥ गतयः पञ्च धाराख्यास्तुरङ्गाणां क्रमादिमाः । तत्र धौरितकं धौर्य , धोरणं धोरितं च तत् ॥ १२४६॥
x
४।७५२स्थीत। योउ. [मल्लिकाक्षः- वेतनेत्रवाणी यो31. इन्द्रायुधः४४ नेत्रवाणी . ॥१८०॥ ककुदी 'इन्', ककुदावतः से २४४६-विराट २॥पत वाण घे... इन्द्रवृद्धिकः-गुप्त २५॥ घो शे०-१८०-१८१] ययुः, अश्वमेधीयः थे २-मश्वमेध यानी घोडे. प्रोथम् (Y. न. )-घाउनु ना४. ॥ १२४३ ॥ कश्यम्-धोने। मध्य मा. निगाल: -जाने। प्रदेश. खुराः, शफाः (Y. न. ५.) मे २-५३. पुच्छम् (पु. न.), वालहस्तः , लाङ्गुलम्, 'लागुलम्' (पृ. न.) लूम 'न्' (न.), वालधिः (पु.) ये ५-५७. ॥१२४४॥ अपावृत्तम्, परावृत्तम्, लुठितम्, वेल्लितम् से ४-घोडनु मीन ५२ २माणाट. ॥१२४५॥ धाराः (स्त्री. અ.)-ધતિ, વહિગત, કુત, ઉત્તેજિત અને ઉત્તેરિત એ પાંચ घोडानी गति (यास) छ. ते धौरितकम्, धौर्यम्, धोरणम्, घोरितम् ये ४-नाजी-मा, ४५क्षी, भा२ भने ४२ वी गति.