________________
३५० अभिधानचिन्तामणौ तिर्यककाण्डः ४ अभ्रकङ्कशिखिक्रोडगतिवद् वल्गितं पुनः । अग्रकायसमुल्लासात्, कुञ्चितास्वं नतत्रिकम् ॥ १२४७ ॥ प्लुतं तु लङ्घनं पक्षिमृगगत्यनुहारकम् । उत्तेजितं रेचितं स्याद् , मध्यवेगेन या गतिः ॥ १२४८ ॥ उत्तेरितमुपकण्ठमास्कन्दिकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं , कोपादिवाखिलैः पदैः ॥ १२४९ ॥
आश्वीनोऽध्वा स योऽश्वेन, दिनेनैकेन गम्यते । कवी खलीनं कविका, कवियं मुखयन्त्रणम् ॥ १२५० ॥ पञ्चाङ्गी वक्रपट्टे तु तलिका तलसारकम् । दामाञ्चनं पादपाशः, प्रक्षरं प्रखरः समौ ॥ १२५१ ॥ ॥१२४६॥ वलिगतम् आगजनी याने छवी, भुमने साय भने पाछन मागने नभाववा३५ गति. ॥१२४७॥ प्लुतम्, लङ्घनम, पक्षिमृगगत्यनुहारकम् से 3-पक्षी मने भूनावी गति, ४४। भारती-हती या उत्तेजितम् , रेचितम् से २-मध्यम वेगवाजी गति, हुडी यास. ॥१२४८॥ उत्तेरितम्, उपकण्ठम्, आस्कन्दितम से 3-जोधथी यारे पटेलीन न. ॥१२४८॥ आश्वीनः-धो मे दिवस यु ४४ श तटटी भाग. कवी (स्त्री), खलीनम् (पृ. न), कविका, कवियम् (Y. न.), मुखयन्त्रणम् ॥१२५०॥ पञ्चाङ्गी [खलिनम् शि० १११] स -साम, यो तलिका, तलसारकम् मे २-भु माधवानो यामानो पट्टी, घोडानो त. दामाञ्चनम्, पादपाशः न्ये २-भ, घोडाने पो मांधवानु डा. प्रक्षरम् प्रखरः (५. न.) मे २-५।५२, पार्नु
.
.