________________
. अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३५१ चर्मदण्डे कशा रश्मौ , वल्गाऽवक्षेपणी कुशा ।। पर्याणं तु पल्ययनं, वीतं फल्गु हयद्विपम् ॥ १२५२ ॥ वैसरोऽश्वतरो वेगसरश्नाथ क्रमेलकः । कुलनाशः शिशुनामा, शलो भोलिमरुप्रियः ॥ १२५३ ॥ मयो महाङ्गो वासन्तो, द्विककुद् दुर्गलङ्कनः । भूतघ्न उष्ट्रो दाशेरो, रवणः कण्टकाशनः ॥ १२५४ ॥ दीर्घग्रीवः कैलिकीर्णः, करभस्तु त्रिहायणः । स तु शृङ्खलकः काष्ठमयैः स्यात् पादबन्धनैः ॥ १२५५ ।।
१२
१
ममत२. ॥१२५१॥ चर्मदण्डः, कशा से २-यामु४. रश्मि (स्त्री.), वगा, अवक्षेपणी, कुशा [वल्गः, बागा शि० १११] ये ४-होरी,
माम. पर्याणम् , [पल्ययनम् मे २-५मा. वीतम्-नमा थी घोस. ॥१२५२॥ वेसरः, अश्वतरः, वेगसरः से 3-५२०२. क्रमेलकः, कुलनाशः, शिशुनामा 'अन्' (५.), शलः, भोलिः, मरुप्रियः ॥१२५३॥, मयः, महाङ्गः, वासन्तः, द्विककुद् (पु.), दुर्गलङ्घनः, भूतमः, उष्ट्रः, दाशेरः, रवणः, कण्टकाशनः ।।१२५४॥, दीर्घग्रोवः, केलिकीर्णः [मर्यः शि० १११] से १८ - अट. करभः-त्रए १२सनो ७. शृङ्खलका-८४ान! नावे ५५ धन (हम) पडे 231ये 2. ॥१२५५॥ गर्दभः, चिरमेही 'इन्' (पु.), वालेया,