________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३४७ वानायुजाः पारसीकाः, काम्बोजा वाहिकादयः। विनीतस्तु साधुवाही, दुर्विनीतस्तु शुकलः ॥ १२३५ ॥ कश्यः कशार्हो हृद्वक्त्रावती श्रीवृक्षकी हयः । पश्चभद्रस्तु हृत्पृष्ठपुखपार्श्वेषु पुष्पितः ॥ १२३६॥ पुच्छोरःखुरकेशाम्भैः, सितैः स्यादष्टमः । सिते तु कर्क-कोलाहो', खोङ्गाहः श्वेतपिङ्गले ॥ १२३७ ॥ पीयूषवणे सेराहः', गीते तु हरियो हये । कृष्णवर्णे तु खुङ्गाहः, क्रियाहो लोहितो हयः ॥ १२३८ ॥ पारसीकाः-पा२स-शन देशना घोस. काम्बोजाः-मोहेशन घोस. वाह्निकाः, 'बालिकाः, बाह्रोकाः,' [वाहीकः ०० १११]मे पाहिस देशना घोस. (माह पहथी तुषाराः वगैरे ते ते शिथी Gपन्न येता यो .) विनीतः, साधुवाही 'इन्' (पु.) मे २-सुशिक्षित यौ31, सारी १२॥ यासा घोट. शूकल:-दुविनीत-२५ यासनो घाउl. ॥ १२३५॥ कश्यः-याने योग्यमध्यम यासनी घो.. हृद्वक्त्रावर्ती ‘इन्', श्रोवृक्षकी ‘इन्' मे. २-४४य-भु५ ५२ प्रशस्त (मावत ) Pावत्त वाण घोडे, श्रीवृक्षना थियी मति घो. पञ्चभद्रः ध्य, पी8, भुप भने. બંને પડખામાં વેત-શુભ ચિહ્નવાળે ઘેડેપંચકલ્યાણી ઘોડે. ॥१२३६॥ अष्टमङ्गलः-पूछ, छाती, पी, पण मने भुग मे 2413. वेत डाय ते २१टमस (या) वाणे! घो.. कर्कः, कोकाहः ॐ२-धोको धो. खोड हः-धोणे अने पीना छोडे॥१२30 सेराहः -मभृता व वाणे घl. हरियः-पीजी घोडा. खुङ्गाहः ४॥णे थे।31. क्रियाहः-सास 31.॥१२३८॥ नीलकः-सीसी घो..