________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
1
कोकली तु कलः सूक्ष्मः, एकतालो लयानुगः । काकुर्ध्वनिविकारः स्यात्, प्रतिश्रुत्तु प्रतिध्वनिः ॥ १४१० ॥ संघाते प्रकरो-ध-वार-निकर-व्यूहाः समूहश्चयः,
1
७
१०
११
१२
१३
१५
सन्दोहः समुदाय - राशि - विसर - त्राताः कलापो व्रजः ।
१८
१९
98 १७
२०
२१
२२
कूटं मण्डल-चक्रवाल-पटल- स्तोमा गणः पेटकं,
२७
૨૩ २४ २५
२६
२९
वृन्दं चक्र - कदम्बके समुदयः पुत्रौ संहतिः ॥ १४११॥
ર
२०
२१
ટર્
३४.
समवायो निकुरम्बं, जालं निवह-सञ्चय ।
३९७
પ
जातं तिरथां तद्यर्थ, सङ्घसार्थौ तु देहिनाम् ॥ १४१२॥
काकलिः (स्त्री)- जी मने मधुर शब्द एकताल, लयानुगः २-गीत, वानि त्राहिनु सरभाषाएँ, भेउ सयवाणु जान. काकुः (y, स्त्री.), ध्वनिविकारः मे २ - शो, लय वगेरेथी थतो ध्वनिभां Cabir-rang sang a. ofaxa (ul), ofafa; (Y.), मे २-५डधेो. ॥१४१० ॥ सङ्घातः, प्रकरः, ओघः, वारः (पु. न.), निकरः, व्यूहः, समूहः, चयः, सन्दोहः, समुदायः, राशिः (पु.), विसरः, व्रातः, कलापः, व्रजः (५. न.), कूटम् (पु. न.), मण्डलम् (त्रि.), चक्रवाल, पटलम् (स्त्री. न.), स्तोमः, गणः, पेटकम् (श्र.), वृन्दम्, चक्रम् (पु. नं.), कदम्बकम्, समुदयः, पुञ्जः, उत्करः, संहतिः (स्त्री.) ॥१४११॥, समवायः, निकुरम्बम्, जालम् (स्त्री. न . ) निवहः, सञ्चयः, जातम् [आकर शि० १२७] मे उप-समूह, सभुद्दाय. यूथम् (यु. न. ) - पशुमा समुहाय - पशु, पक्षी सोनो सन्नतीय समूह, भ- मृगयूथः - भृगोनो समूह. सङ्घः, सार्थः, એ २-सलतीयं विन्नतीय आलीयोनो समुदाय, नभ - श्रमणादिसङ्घः,
* संघशब्दोऽन्यत्र समुदायेsपि, यथा विघ्नसङ्घः ।