________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
३९६
विस्फारो धनुषां म्भारम्भे गोर्जलदस्य तु ।
स्तनितं गर्जितं गर्जिः, स्वनितं रसितादि च । १४०६॥
कूजितं स्याद् विहङ्गानां, तिरश्चां रुतवाशिते ।
।
२
वृकस्य रेषणं रेषा, बुकनं भूषणं शुनः ॥ १४०७ ॥
पीडितानां तु केणितं ', मणितं रतकूजितम् ।
१
प्रक्वाणः प्रक्वणतन्त्र्या, मर्दलस्य तु गुन्दलः || १४०८ ॥
1
क्षीजनं तु कीचकानां, भेर्या नादस्तु ददुः । 'तारोऽत्युच्चैर्ध्वनि' मैन्द्रो, गम्भीरो मधुरः कलः ॥ १४०९ ॥
१
'
I
॥१४०५॥ विस्फारः- धनुष्यने। शह हम्भा, रम्भा, એ ૨-ગાયના शह स्तनितम् गर्जितम्, गर्जिः (पु.), स्वनितम्, रसितम् (ध्वनितम् वगेरे) मे-५ भेधनी गना ॥ १४० ॥ कूजितम् - कूजनम A-YENAL 2108. Tq, aıfdag ‘anfeag' à 2-fau'a शुभोना शब्द रेषणम्, रेषा मे २ -१३नो वान बुक्कनम्, भष णम् २-अंतरानु ल || १४०७ ॥ कणितम् - कणतिः - दुःथी पीडितनो शब्द, भार्तस्वर, दुःमनी भूभ मणितम् - रतिअणे इंयतीना न समन्नय तेवो भव्यस्त सवार प्रक्काणः प्रक्वणः मे २ - वीनो वा गुन्दुलः-भई स-मृदुगना शह || १४०८ ॥ क्षीजनम् - १ श्रीय-वांसनो भवान २ वेणुवाद्य ददुरः- - लेर (हुहुलि) नो भवान. तारः - अत्यंत यो वा
मन्द्रः [मद्रः શિ ॥१४०८ ॥ काकली
१२७] - गंभीर सवार कलः - भधुर भवा