________________
३९५
अभिधानचिन्तामणौ सामान्यकाण्डः ६ शब्दो गुणानुरागोत्थः, प्रणादः सीत्कृतं नृणाम् । पर्दनं गुदजे शब्दे, कर्दनं कुक्षिसंभवे ॥ ॥१४०३॥ क्ष्वेडा तु सिंहनादोऽथ, क्रन्दनं सुभटध्वनिः । कोलाहलः कलकलस्तुमुलो व्याकुलो रवः ॥१४०४॥ मर्मरो वस्त्रपर्णादेर्भूषणानां तु शिञ्जितम् । हेषा हेषा तुरङ्गाणां, गजानां गर्ज-बृहिते ॥१४०५॥
भने भरतमा २९८ 'तारः' उपाय छे.) रुदितम्, क्रन्दितम् , क्रुष्टम् मे 3-२४न, २७ ते. गह्वरः-पा॥२ विनानु भान्तर यर्नु २४न-आ६४४ सुन. ॥१४०२॥ प्रणादः, सीत्कृतम् २ २-गुणनुरागथी मातायेस श४-०४५४३४।२ पो३. पर्दनम्-शुदामाथी उत्पन्न थतो शम्-पाहते. कर्दनम्-पेटमाथी उत्पन्न थतो श५४पेटमा मात२i।। २।४५७1८. ॥१४०3॥ श्वेडा, सिंहनादः थे २सुभटोनी सिडनावी ना. क्रन्दनम्, सुभटध्वनिः थे २सुभटोने युद्धमा मासाव. कोलाहलः, (५. न.), कलकलः को २-सास-घ माणसानो ४१४साट शम्४. तुमुलः-१ युद्धन श॥२-५१२. २ मरावी नामे तेवो सवाr. ॥ १४०४ ॥ मर्मरः१२ भ31२ ५isi. वगेरेनो ४. शिञ्जितम्-भूष-४४९, नूपुर परेन। २५१४. हेषा, हेषा मे २-धामोनो सपा-मामा. गर्जः, बृंहितम् [गर्जा शि० १२७] मे २-हाथी-मानी ना