________________
२०
२१ ..
26
३९४ अभिधानचिन्तामणौ सामान्यकाण्डः ६ वो नाद; स्वनिर्घोषः संव्याङ्झ्यो राव आरवः । कणनं निकणः काणो, निकाणश्च कणो रणः ॥१४००॥ षड्ज-ऋषभ-गान्धारा, मध्यमः पञ्चमस्तथा । धैवतो निषदः सप्त, तन्त्रीकण्ठोद्भवाः स्वराः ॥१४०१॥ ते मन्द्र-मध्य-ताराः स्युरुरः-कण्ठ-शिरोभवाः । रुदितं क्रन्दितं क्रुष्टं, तदपुष्टं तु गहरः ॥१४०२॥ स्वनः ॥१३८८॥, रवः, नादः, स्वनिः, घोषः, संरावः, विरावा, आरावः, आरवः, क्वणनम् , निक्कणः, क्वाणः, निक्वाणः, क्वणः, रणः, निस्वानः, निस्वनः,' [रावः (१० १२६] मे २७-श-४, पनि. 'क्वणन वगेरे पाय वीना शहो छ' ॥१४००॥ षड्जः, ऋषभः, गान्धारः, मध्यमः, पञ्चमः, धैवतः, निषदः-[निषादः શિ૦ ૧૨૭] આ સાત વીસું અથવા કંઠમાંથી બલાતા સ્વરેનાં नाभा छे. (सात स्वरान महा -षड्ज रौति मयूरस्तु, गावो नर्दन्ति चर्षभम् । अजाविकौ तु गान्धारं, क्रौञ्चो नर्दति मध्यमम् ॥ १ ॥ पुष्पसाधारणे काले, कोकिलो रौति पञ्चमम् । अश्वस्तु धैवतं रौति, निषाद रौति कुञ्जरः ॥ २ ॥ १ मा२ 'षड्ज' २१२ मासे छ.२ ॥यो 'ऋषभ' स्वर मासे छ. 3 ५४ भने धेटी 'गान्धार' स्१२ मासे छे. ४ य पक्षी 'मध्यम' स्व२ मासे छे. ५ इस मावे ते साधा२९१ मा यो 'पञ्चम' २१२ मा छ. ६ घोडे'धैवत' माले छे. मने ७ हाथी 'निषाद' २१२ माले छ.) ॥१४०१॥ मन्द्रः-मनुष्योनी छातीमाथी नीतेगली२- 6131 पनि. मध्यः-भांथी नीतो सपास. तार:-भस्तभांथी नी:બતે અવાજ-ઘણો ઊંચે સ્વર. (મનુષ્યના હૃદયમાં બાવીશ પ્રકા२नो २२ पनि ते 'मन्द्रः छे, ते पनि मायावे तो 'मध्यः'