________________
३९३
१०
११
अभिधानचिन्तामणौ सामान्यकाण्डः ६ अरुणो बालसन्ध्याभः, पीतरक्तस्तु पिंजरः । कपिलः पिङ्गलः श्यावः, पिशङ्गः कपिशो हरिः ॥१३९६॥
भ्रः कद्रुः कडारश्च, पिङ्गे कृष्णस्तु मेचकः । स्याद् रामः श्यामलः श्यामः, कालो नीलोऽसितः शितिः ।। रक्तश्यामे पुन मधूमलावथ कर्बुरः । किमीर एतः शबलश्चित्रकल्माषचित्रलाः ॥१३९८॥
ब्दो निनादो निर्घोपः, स्वानो ध्वानः स्वरो ध्वनिः । निांदो निनदो ह्रादो, निःस्वानो निःस्वनः स्वनः ॥१३९९॥
२
बालसन्ध्याभः २ २-४४४ रातो १f-ती सध्या यो. पीतरक्तः, पिञ्जरः, कपिलः, पिङ्गलः, श्यावः, पिशङ्गः, कपिशः, हरिः ॥१३८६॥, बभ्रुः, कद्रः, कडारः, पिङ्गः से १२-ne (मश्रित पाणी व. कृष्णः, मेचकः, (पु. न.), रामः, श्यामलः, श्यामः, कालः, नीलः (Y. न.), असितः, शितिः से ८- १, श्याम १. ॥१३८७॥ रक्तश्यामः, धूम्रः, धूमलः थे 3-रातो भने । मिश्रित ". कव॒रः, किर्मीरः-'कर्मीरः', एतः, शबलः, चित्रा, कल्माषः, चित्रलः ये ७-५२, तरेवा२ १९g. (श्वेत थी चित्रल સુધીનાં શબ્દ વર્ણ-રંગ માટે પુંલિંગ છે અને વિશેષ્ય સાથે ત્રણે fini १५२राय छे.) ॥१3८८॥ शब्दः, निनादः, निर्घोषः, स्वानः, प्यानः, स्वरः, ध्वनिः, निस्दः, निनदः, हादः, निःस्वानः, निःस्वनः,