________________
३९२
अभिधानचिन्तामणौ सामान्यकाण्डः ६
आमगन्धि तु विस्रं स्याद्, वर्णाः श्वेतादिका अमी । श्वेतः श्येतः सितः शुक्लो, हरिणो विशदः शुचिः ॥१३९२॥
७
१२ 13
अवदात गौरशुभ्र वलक्षधवलावर्जुनाः ।
१४
२
पाण्डुरः पाण्डरः पाण्डुरीषेत्पाण्डुस्तु धूसरः ॥१३९३॥
कापोतस्तु कंपोताभः, पीतस्तु सितरञ्जनः ।
3
1
हारिद्रः पीतल गौर:, पीतनील: पुनर्हरित् ॥१३९४ ॥
•
9
पालाशो हरितस्तालकाभः रक्तस्तु रोहितः ।
२
माब्जिष्ठो लोहितः शौणः, 'श्वेतरक्तस्तु पाटलः ॥१३९५॥
1
विस्रम् मे २-४ भांस वगेरेनी गंध. वर्णाः (पु. न. ) - सह वगेरे छे, ते या प्रमाणे - श्वेतः, श्येतः, सितः, शुक्लः, हरिणः, विशदः, शुचिः ॥ १३८-२॥, अवदातः, गौरः, शुभ्रः, वलक्षः, -'अवलक्षः', धवलः, अर्जुनः, पाण्डुरः, पाण्डरः, पाण्डुः मे १६-सह वर्ण, शुभ्स. ईषत्पाण्डुः, धूसरः मे २- ४४९ घोणाश पडतो रंग. 11936311 qta:, qìaru: 2 2-sydr-yıkalai Dai z'n. पीतः, सितरञ्जनः, हारिद्रः, पीतलः, गौरः मे प- पीणो रंग. पीतनीलः, हरित् ॥१३८४॥, पालाश : - 'पलाश:', हरितः, तालकाभः, मे प-सीदो चीजो मिश्रित वर्षा, सीसेो वर्षा रक्तः रोहितः, माञ्जिष्ठः, लोहितः, शोणः मे प-रातो वर्षा श्वेतरक्तः, पाटलः मे २ - घोणो भने रातो भिश्र रंग, गुलामी ॥१३८५॥ अरुणः,
"