________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
3
मधुरस्तु रसज्येष्ठो, गुल्यः स्वादुर्मधूलकः'
२
अम्लस्तु पाचनो दन्तशठोऽथ लवणः सरः ॥ १३८८ ॥ सर्वरसोऽथ कंटुः स्यादोपणो मुखशोधनः ।
भेदी तु तिकोऽथ, कषायस्तुवरो रसाः ॥ १३८९ ॥ गन्धो जनमनोहारी, सुरभिर्माणतर्पणः । समाकर्षी निर्हारी च स आमोदो विदुरः ॥१३९० ॥ विमर्दोत्थः 'परिमलोऽथामोदी मुवासनः ।
3
इष्टगन्धः सुगन्धिश्व, दुर्गन्धः पूतिगन्धिकः ॥१३९१॥
३९१
स्पर्श'. ॥१३८७॥ मधुरः, रसज्येष्ठः, गुल्यः, स्वादुः, मधूलकःमधूलः मे ५ - भधुर रस, भीहुँ, गज्यु. अम्लः, पाचनः, दन्तशठः [अम्ब्लः शि० १२६ ] मे 3- माटो रस लवणः सरः ॥१३८८॥, सर्वरसः थे उ-मारे। रस, मारु कटुः, ओषणः, मुखशोधनः ये 3 उटुरस, तीथु वक्त्रभेदी 'इन्' (पु.), तिक्तः मे २- तिस्त २५, उडवु कषायः, तुवरः - 'तूवरः' मे २ - षायलो रस, तूर: २मा छ रसाः (५. न.) - २सो छे. ॥१३८८ ॥ गन्धः, जनमनोहारी 'इन्' (पु.), सुरभिः, घ्राणतर्पणः, समाकर्षी 'इन्' (पु.), निर्धारी 'इन्' (पु.) से हु-सुगंध. आमोदः, विदूरगः मे २ -साभोह- धो दूर सुधी लय तेवी सुगंध. ॥१८०॥ परिमलः - भईन वाथी ઉત્પન્ન થયેલ સુગ ધ, દેહ- અ ંગરાગના સંઘર્ષથી ઉત્પન્ન થયેલ सुगंध. आमोदी 'इन्' (पु.), मुखवासनः, इष्टगन्धः, सुगन्धिः मे ४ -ष्टगंध, सुगंधी, सुवास. (आमोदी - 'इन्', मुखवासनः मे २ - तांसाहि भुणवासनी गंध-मीलना भते.) दुर्गन्धः, पूतिfrom:-qfanfu: 212-gau. 119362|| #nfra (la.);