________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ हिमवद्विन्ध्ययोर्मध्य, यत् प्राग विनशनादपि । प्रत्यगेव प्रयागाच्च, मध्यदेशः स मध्यमः ॥९५१॥ देशः प्राग्दक्षिणः प्राच्यो, नदी यावच्छरावतीम् । पश्चिमोत्तरस्तूदोच्यः, प्रत्यन्तो म्लेच्छमण्डलः ॥९५२॥ पाण्डूदक्-कृष्णतो भूमः, पाण्डूदक्-कृष्णमृत्तिके । जङ्गलो निर्जलोऽनूपोऽम्बुमान् कच्छस्तु तद्विधः ॥९५३॥ कुमुद्वान् कुमुदावासो, वेतस्वान् भूरिवेतसः। . नंडप्रायो नडकीयो, नड्वांश्च नड्वलश्च सः ॥९५४॥ વચ્ચેને, વિનશનની પૂર્વ અને પ્રયાગની પશ્ચિમને દેશ, મધ્યદેશ. ॥५१॥ प्राच्यः-शरावती नहीनपूर्व मने दक्षियन। हेश. उदीच्यः-शरावतानहीनो पश्चिम मने उत्तरन हेश. प्रत्यन्तः, म्लेच्छमण्डलः मे २-लोट वगेरे वेरछना देश. ॥८५२॥ पाण्डुभूमः, पाण्डुमृत्तिकः मे २-घोजी भाटीवाणो देश. उदगभूमः, उदङ्मृत्तिकः मे २-ट-सारी भूभिवाणी श. कृष्णभूमः, कृष्णमृत्तिकः से २-tuी भूभिवाणे हेस. जङ्गलः, निर्जलः [जाङ्गलः शि० ८४] मे २-५ विनाने देश. अनूपः, अम्बुमान् ‘मत् (५.) से २महुवा देश. कच्छः (Y. न.) से प्राय देश. ॥८५3॥ कुमुद्वान् 'वत्' (पु.), कुमुदावासः मे २-भु-पायाणा प्रदेश. वेतस्वान् ‘वत् (५.), भूरिवेतसः २ २-मई नेतराणा प्रदेश. नडप्रायः, नडकीयः, नड्वान् ‘वत् (५.), नड्वला ये ४-४ नसतृवाणो देश, १९५३ाणा देश. ॥८५४॥ शाइवल:-'शावल:'