________________
२
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
१
'शाद्वल: शादहरिते, देशो नद्यम्बुजीवनः ।
स्याद् नदीमातृको देवमातृको वृष्टिजीवनः || ९५५॥
२
प्राग्ज्योतिषाः कामरूपा, मालवाः स्युरवन्तयः ।
R
४
रास्तु डालाः स्युद्यते वेदयश्च ते ॥ ९५६ ॥
dieg efractor, अङ्गाश्वम्पोपलक्षिताः । साल्वास्तु कारकुक्षीया, मेरवस्तु दशेरकाः ॥९५७॥
२६५
शादहरितः मे २ -सीसा धासवाजो देश नद्यम्बुजीवनः, नदीमातृकः मे २ -नहीना पाएगीथी मनान उत्पन्न थाय तेथे। देश. देवमातृकः, वृष्टिजीवनः मे २ - वरसाहना पाणीवडे मनान उत्पन्न थाय तेव हेश. ॥ यथा देश विशेषनां नाभी (मडुवयनभां वयराय छे.) -प्राग्ज्योतिषाः, कामरूपाः मे २ - अभ३५ हेश, आसाम. मालवाः, अवन्तयः मे २–भासव हेश: त्रैपुराः, डाहलाः, चैद्याः, चेदयः मे ४-येहीद्वेश, पूर्व हिंदुस्तान ॥६॥ वङ्गाः, हरिकेलीयाः मे २-१'अ ंगाण हेश, अङ्गाः-पानगरीथी प्रसिद्ध अंग-मिहार देश. साल्वाः, कार कुक्षीयाः मे २-हिंदुस्तानना उत्तर लागमां सादव नामना रान्तथी प्रसिद्ध साहव देश. मरवः, दशेरकाः मे २-भारवाड हेश. ॥ ५७॥ जालन्धराः, त्रिगर्त्ताः मे २ - त्रिगर्त देश (साहेोर प्रान्तनो ये देश ). तायिकाः, तर्जिकाः मे २००४ - भारा पासेनेो हेश.