________________
२६६ अभिधानचिन्तामणौ तिर्यकाण्डः ४ जालन्धरास्त्रिगर्ताः स्युस्तायिकास्तजिकाभिधाः । कश्मीरास्तु माधुमताः, सारस्वता विकर्णिकाः ॥९५८॥ वाहीकाष्टक्कनामानो, वाहीका वाहिकाह्वयाः । तुरुष्कास्तु साखयः स्युः, कारूषास्तु वृहद्गृहाः ॥९५९॥ लम्पाकास्तु मुरुण्डाः स्युः, सौवीरास्तु कुमालकाः । प्रत्यग्रथास्त्वहिच्छत्राः, कीकटा मंगधाह्वयाः ॥९६०॥
ओण्ड्राः केरलपर्यायाः, कुन्तला उपहालकाः । ग्रामस्तु वसथः स-नि-प्रति-पर्यु-पंतः परः ॥९६१॥ कश्मीराः, माधुमताः, सारस्वताः, विकर्णिकाः मे ४-आश्भीर देश. ॥८५८॥ वाहीकाः, टकाः मे २-वाडी हेश. वाहीकाः, पालिकाः मे २-पाही देश-२५२५२-तान. तुरुष्काः, साखयः 'खि, से २-तुस्तान. कारूषाः, वृहद्गृहाः मे २-४२५ देश. ॥८५८॥ लम्पाकाः, मुरुण्डाः मे २-८४ हेश. सौवीराः, कुमालकाः थे २-सौवीर देश. प्रत्यग्रथाः, अहिच्छत्राः मे २-२५त्रि देश. कीकटाः, मगधाः मे २-भाष देश. ८६०॥ ओण्डाः , -२ २४ हेश, भतामार देश, मो.सा हेश. कुन्तलाः, उपहालकाः मे २-- કુન્તલ દેશ, (પ્રાગૃતિષ, માલવ, ચેદિ, વંગ, અંગ અને મગધ એ. પૂર્વના દેશે છે. મરુ, સાવ એ પશ્ચિમના દેશે છે. જાલઘર, तय४. ४श्मीर, वाडी, वसा, तु२०४, ३५, तम्या मने प्रत्य. ગ્રથ એ ઉત્તરના દેશે તેમજ ઓડ અને કુન્તલ એ દક્ષિણના देश। छे) ग्रामः, संवसथः, निवसथः, प्रतिवसथः, - परिवसथः, उपवसथः स -10. ॥८६१॥ पाटक:-पा-मन अर्धा