________________
१०
११ १२
' अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २०३ सामदानभेददण्डा. उपायाः साम सान्त्वनम् । उपजापः पुनर्भेदो, दण्डः स्यात् साहसं दमः ॥७३६॥ प्राभृतं ढौकनं लञ्चोत्कचः कोशलिकामिषे । उपाच्चारः प्रदानं दाहारौं ग्राह्यायने अपि ॥ ७३७ ।। मायोपेक्षेजन्द्रालानि, क्षुद्रोपाया इमे त्रयः । मृगयाऽक्षाः स्त्रियः पानं, वाकपारुष्यार्थदूषणे ॥ ७३८ ॥ दण्डपारुष्यमित्येतद्धेयं, व्यसनसप्तकम् । पौरुषं विक्रमः शौर्य, शौण्डीयं च पराक्रमः ॥ ७३९ ॥ ४४-२मा यार पायो छ. साम 'न्' (न.), सान्त्वनम् मे २-प्रिय. qयनाहि. भेदः, उपजापः स २-मेह, सन तोते. दण्डः (५. न.), साहसम (पु. न.), दमः ये 3-8. ॥७३६॥ प्राभृतम् , ढौकनम् , लञ्चा (५. स्त्री.), उत्कोचः, कौशलिकम् , आमिषम् (पु. न.), उपचारः, उपप्रदानम् , उपदा, उपहारः, उपग्राह्यः, उपायनम् स १२-हान, लेट, सांय.॥७३७॥ १ माया३५ परापत्तन वगेरे. २ उपेक्षा-अपेक्षा, ति२२४१२. ३ इन्द्रजालम् - भत्र, द्रव्य, तत्राहि मसलवित वस्तु हेमावी. २॥ त्रक्षुद्रोपाया:-क्षुद्र (तु उपाय छे. १ मृगया-शि४१२. २ अक्षाः
॥२. ३ स्त्रियः-५२वी. ४ पानम-मशि. ५ वाक्पारुष्यम्४४० क्यन. ६ अर्थदूषणम्-24(आदानम् सर्वनी पासेथी घड! ४२.. अदानम् नड . विनाशः धनने नाश, परित्यागःत्यास) या२ रनु पथ पण ॥ ७३८ ॥. दण्डपारुष्यम्-मा७२, १७. २मा व्यसनसप्तकम्-सात ०५सने। २ने त्या ४२१। साय छ. पौरुषम्, विक्रमः, शोर्यम् , शौण्डीर्यम् , पराक्रमः थे ५