________________
२०४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ यत्कोशदण्ड तेजः, स प्रभावः प्रतापवत् । भिया धर्मार्थकामैश्च, परीक्षा या तु सोपा ॥ ७४० ॥ तन्मन्त्राद्यषडक्षीणं, यत्तृतीयाद्यगोचरः । रहस्यालोचनं मन्त्रो, रहश्छन्नमुपवरम् ॥ ७४१ ॥ विविक्तविजनैकान्तनिःशलाकानि केवलम् । गुह्ये रहस्यं न्यायस्तु, देशरूपं समञ्जसम् ॥ ७४२ ॥ कल्पाऽश्रेषौ नयो न्याय्यं, तूचितं युक्तसांप्रते। लभ्यं प्राप्त भजमानाऽभिनीतौपयिकानि च ॥ ७४३ ॥
५२।भ, ॥७३८॥ प्रभावः, प्रतापः मे २-२१, ४' मने प्रभुત્વશકિતથી ઉત્પન્ન થયેલું તેજ. પ્રાણના ભેગે બીજાનું અપમાન, ति२२१२ वगेरेने सहन न २ ते ते.उपधा-धर्म अर्थ, अम અને ભય વગેરેથી અમાત્યાદિકની પરીક્ષા કરવી તે. (૭૪૦ अषडक्षीणम्-त्रीने माणुस न तशी शतवी भानगी मसलत वगैरे. मन्त्रः-सन्त थती विया२१. रहः 'स' (न. म.), छन्नम् , उपह्वरम्(Y. न.) ॥७४१॥, विविक्तम् , विजनम् , एकान्तम् , निःशलाकम् , केवलम् मे ८-त. गुह्यम् , रहस्यम् मे २-गुस २॥ याव्य. न्यायः, देशरूपम्, समञ्जसम् ।।७४२॥, कल्पः, अभ्रेषः, नयः [ नीतिः ( श्री.) शि० ६४] मे १ न्याय. न्याय्यम् , उचितम् , युक्तम् , साम्प्रतम् , लभ्यम् , प्राप्तम्, भजमानम् , अभिनीतम् , औपयिकम् ये ६-३.)-योय, न्याय. युत, व्यायी. ॥७४॥ प्रक्रिया, अधिकारः थे २-०३१॥ ४२वी.