________________
3
१४ १५
१६
.
__. अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २०५ प्रक्रिया त्वधिकारोऽथ, मर्यादा धारणा स्थितिः । संस्थाऽपराधस्तु मन्तुळलीकं विप्रियाऽऽगसी ॥ ७४४ ॥ बलिः करो भागधेयो, द्विपाद्यो द्विगुणो दमः । वाहिनी पृतना सेना, बलं सैन्यमनीकिनी ॥ ७४५ ॥ कटकं ध्वजिनी तन्त्र, दण्डोऽनीकं पताकिनी । वरूथिनी चमूचक्रं, स्कन्धावारोऽस्य तु स्थितिः ॥ ७४६ ॥ शिबिरं रचना तु स्याद्, व्यूहो दण्डादिको युधि । प्रत्यासारो व्यूहपाणिः; सैन्यपृष्ठे प्रतिग्रहः ॥ ७४७ ॥ मर्यादा, धारणा, स्थितिः (स्त्री.), संस्था ये ४-मर्यादा, न्याय भाग भा रहेषु अपराधः, मन्तुः (पु.). व्यलीकम् (५. न.),विप्रियम्, आगः 'सू' (न.) स ५-५२१५. ॥७४४॥ बलिः (५. स्त्री.), करः, भागधेयः (५. वी.) से 3-४२, भसूस. द्विपाद्यः-सभ। 3. वाहिनी, पृतना, सेना, बलम् , सैन्यम् , अनीकिनी ॥७४५॥ कटकम् (५. न.), ध्वजिनी, तन्त्रम् , दण्डः (५. न.), अनीकम् (पु. न.), पताकिनी, वरूथिनी, चमूः (स्त्री.), चक्रम् (५. न.), स्कन्धावारः [शिबिरः (२० ६४] मे १६-११४२. ॥७४६॥ शिबिरम्-८२४२नु २२-।१९. व्यूहः-युद्धमा सैन्यनीति भाति वगेरे श्यना.प्रत्यासारः, व्यूहपाणिः (५.) मे २-०यूडनी पानी ai. सैन्यपृष्ठः, प्रतिग्रहः मे २-सैन्यनी याने। . . || ७४७ ॥ पत्तिः-४ हाथी, मे २थ, त्रय घाडी, पांय