________________
x
५
१६४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ गलो निगरणः कण्ठः, काकलकस्तु तन्मणिः। अंसो भुजशिरः स्कन्धो, जत्रु सन्धिरुरोंऽसगः ।। ५८८ ॥ भुजो बाहुः प्रवेष्टो दोर्वाहाऽथ भुजकोटरः ।। दोर्मूलं खण्डिकः कक्षा, पार्श्व स्यादेतयोरधः ॥ ५८९ ॥ कफोणिस्तु भुजाम यं, कफणिः कूपरश्च सः । अधस्तस्याऽऽमणिबन्धात्, स्यात् प्रकोष्ठः कलाचिका ॥ ५९० ॥ प्रगण्डः कूपरांसान्तः, पञ्चशाखः शयः शमः । हस्तः पाणिः करोऽस्यादो, मणिबन्धो मणिश्च सः॥ ५९१ ॥ धमनी-नाl. ॥५८७॥ गलः, निगरणः, कण्ठः, (. न.), से 3४४. काकलकः-काकल:- मा. अंसः (पु. न.), भुजशिरः 'स' (न.)-भुजशिखरम् , स्कन्धः, से 3-मो. जत्रु (न.) छाती भने मानी वश्यना साधा ॥५८८॥ भुजः (५. खा.), बाहुः (. श्री.), प्रवेष्टः, दोः 'स्' (पु. न.) वाहा को ५-, ७५. भुजकोटरः ( ५. न.), दोर्मूलम् , खण्डिक :, कक्षा ( Y. स्त्री.) मे ४-सुननी पास, xiv५. पार्थम् (पु. न.) iमनी नीयन। सास, ५७ ॥ ५८८ ।। कफोणिः-कफाणिः (स्त्री.) भुजामध्यम् , कफणिः (स्त्री.), कूर्परः [त्निपृष्ठकम् , बाहूपवाहूसन्धिः शे० १२४, कपोणिः, कुर्परः शि० ४६-४७] मे ४ . प्रकोष्ठः, कलायिका (उपबाहु) से २-एसीथी नीयन xist सुधानो भाग ॥ ५० ॥. प्रगण्ड स-साथी मला सुधीन। सा. पञ्चशाखः, शयः, शमः, हस्तः (पु. न.) पाणिः (पु.), करः भुजदलः, सलः शे० १२४] से-डायने। ५. मणिबन्धः, मणिः ( . स्त्री.) मे २-, हाथ मने प्रीष्ठने। सधिला. ॥ ५८१॥