________________
४
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१६३ रदना दशना दन्ता, ईशखादनमल्लकाः । राजदन्तौ तु मध्यस्थावुपरिश्रेणिको कचित् ।। ५८४ ॥ रसज्ञा रसना जिद्दा, लोला तालु तु काकुदम् । सुधास्रवा घिण्टका च, लम्बिका गलशुण्डिका ।। ५८५ ॥ कन्धरा धमनिीवा, शिरीधिश्च शिरोधरा । सा त्रिरेखा कम्युग्रीवाऽवोटः कृकाटिका ॥ ५८ ॥ ककस्तु कन्धरामध्यं, कृकपाश्चौं तु बीतनौ । ग्रीवाधमन्या प्राग नीले', पश्चान्मन्ये कलम्बिके ।। ५८७ ।। दंशाः, खादनाः, मल्लकाः [मुखखुरः, खरुः, दालुः ये 3 शे० १२२१२३] २२ ८-(पृ. ५. ५), हात. ॥१२२॥ राजदन्तो (द्विव.)ઉપર નીચેના આગલા બે દાંત, કેઈક ઠેકાણે ઉપરના વચેલા બે ઇતેને 'राजदन्तौ' ४ा छ, ॥५८४॥ रसज्ञा, रसना 'रशना' (स्त्री. न.), जिह्वा, लोला [रसिका, रस्ना, रसमातृका, रसा, काकुः, ललना मे-शे० १२३] ये ४-०न: तालु (न), काकुदम् [वक्रदलम् शे० १२३] से २ गु:, . सुधास्रवा, घण्टिका, लम्बिका, गलशुण्डिका से ४ ५७००मी. ॥५८५।। कन्धरा, धमनिः (स्त्री.). ग्रीवा, शिरोधिः (स्त्री.) शिरोधरा से ५ ७. कम्बुग्रोवा-त्रास २भावी 31४, शमन मारवाणी 3. अवटुः (Y. स्त्री.), धाटाः, कृकाटिका शिरःपीठम् शे० १२४] ये 3-3!४. अने भाथानी संधिने पास भाग. ॥५८६॥ कृकः, कन्धरामध्यम् से २-नो भध्यमा. वीतनौ (द्विव.)-315नी भन्ने मातुन ५७. नोले 'ला' (द्वि)-श्रीवानी माग डेसी पने-नाडी... मन्ये 'न्या' (द्विव.) कलम्बिके 'का' (द्विव.) मे २- श्रीपानी पा७८मागनी गाने