________________
४५२
शेषनाममालायां मर्त्यकाण्डः
धर्मपालोऽक्षरो देवस्तीक्ष्णकर्मा दुरासदः ।
१२
१३
१४
१५
प्रसङ्गो रुद्रतनयो, मनुज्येष्ठः शिवङ्करः || १४५ || करपालो faarस्तीक्ष्णधारो विपाग्रजः ।
१६
१९
२०
२१
२२ २३
धर्मप्रचारो धाराङ्गो. धाराधरकरालिकौ ॥१४६॥
૨૪
चन्द्रभासच शस्त्रोऽथ, क्षुर्यत्री कोशशायिका ।
3
पत्रं च धेनुका पत्रपाले तु हुलमातृका ॥ १४७ ॥ कुन्ती पत्रफलrse, शक्तिः कार्महाफला ।
3
3
1
अष्टतालाssयता सा च पट्टिस्तु खरोपमः || १४८ ॥ लोहदण्डस्तीक्ष्णधारो, दु:स्फोटाssराफलौ समौ । चक्रं तु वेलयप्रायमरसञ्चितमित्यपि ॥ १४९ ॥ anat तु चेतुताला, लोहकण्टकसंचिता । अयःकण्टकसंछन्ना, शतघ्न्येव महाशिला ॥ १५० ॥
[अभि० मूलश्लोकाङ्गः - ७१७-७८७ ]
·
मुपुण्ढी स्याद् दारुमयी, वृत्तायः कीलसंचिता । केणयो लोहमात्रोऽथ, चिरिका तु हुलाका ॥ १५१ ॥ वराहकर्णकोऽन्वर्थः फलपत्राग्रके हुलम् ।
१
विशाग्रजः । धीराङ्गो धराधर० - सू० ॥ १४६ ॥ दुःस्फोटाsस्रफलौ सम - ० ॥ १४९ ॥ भयोघण्टक०सू० ॥ १५० ॥ कणेयो लोह ० ॥। १५१ ।