________________
२५२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ पिञ्जनं विहननं च, तुलस्फोटनकार्मुकम् । सेवनं सीवनं स्यूतिस्तुल्यौ स्यूतप्रसेवकौ ॥९१२॥ तन्त्रवायः कुविन्दः स्यात् , असरः सूत्रवेष्टनम् ।। वाणिचूँतिनिदण्डो, वेमा सूत्राणि तन्तवः ॥९१३।। निर्णेजकस्तु रजकः, पादुकाकृत तु चर्मकृत् । उपानन् पादुका पादः, पन्नद्धा पादरक्षणम् ॥९१४॥
स्फोटनकार्मुकम् ये 3-पीवानु यत्र, पी.यु. सेवनम् , सीव नम् , स्यूतिः (श्री. ) मे 3-सी4. स्यूतः, प्रसेवकः मे २अथणी, अथणी, थेली. ॥८१२ ॥ तन्त्रवायः, कुविन्दः [तन्तुवायः शि० ७८] से २-१९४४२, वस्त्र १ २. त्रसरः, सूत्रवेष्टनम् मे २१४४२नु वएवानु साधन ( तास). वाणिः-वानम् , व्युतिः से २-(स्त्री.) १. वानदण्डः, 'वापदण्डः', वेमा 'अन्' (५. न.) [ वेमः शि० ७८ ] मे २-वभा, १४४२नी सारी. सूत्राणि, तन्तवः 'स्तु' (पु.) मे २-( ५. ५.) सूत२. ॥ ८१३ ॥ निर्णेजकः, रजकः [ धावकः शि० ८० ] थे २-धोमी. पादुकाकृत् ( ५.), चर्मकृत् ( .) से २-भायी. उपानत् ( स्त्री.), पादुका, पादूः ( स्त्री.), पन्नद्धा, पादरक्षणम् ॥८१४॥ प्राणहिता [ पादरथी (स्त्री.),