________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २५३ प्राणहिताऽनुपदीना, त्वाबद्धाऽनुपदं हि या । नद्धी वद्धी वरत्रा स्यादारा चर्मप्रभेदिका ॥९१५॥ कुलालः स्यात् कुम्भकारो, दण्डभृच्चक्रजीवकः । शाणाजीव शस्त्रमार्जो, भ्रमासक्तोऽसिधावकः ॥९१६॥ धूसरश्चाक्रिकस्तैली, स्यात् पिण्याकखलौ समौ । रथकृत् स्थपतिस्त्वष्टा, काष्ठतट तक्षवर्द्धकी ॥९१७॥ पादजगु, पदत्वरा ॥ १५५॥, पादवीथी (स्त्री. ), पेशी, पादपीठी ( स्त्री. ), पैदायता 2. ७-शे० १५६, पादत्राणम् ॥ ८०] से ६-५॥२॥i, 31, भी , भूट. अनुपदीना-५॥ प्रमाणे विस्ता२पाणी , भाडी. नदधी, वधी (. स्त्री.), वरत्रा से 3यामानी होरी, वाधी. आरा, चर्मप्रमेदिका (चर्मसीवनी) मे २भारी, याम ॥५वानु थियार, संधी, याम सीवानी सोय. ॥८१५॥ कुलालः, कुम्भकारः, दण्डभृत् (पृ.), चक्रजीवकः से ४-भा२. शाणाजीवः, शस्त्रमाः , भ्रमासक्तः, असिधावकः से ४-सराणियो, तसार वगेरे शस्त्र घसना२. ॥ ८१६ ॥ धूसरः, चाक्रिकः, तैली, 'इन्' (५.) [तैलिकः, तिलंतुदः शि० ८० ] से उ-तेली, तर पीसना२ घांयी. पिण्याकः, खलः मे २-(५. न.) माण, ते sadi qधेट ४२२१. रथकृत् (पु.). स्थपतिः (पु.), त्वष्टा त (५.), काष्ठतद् 'शू' (पृ.), तक्षा 'अन्' (५.), वर्द्धकिः (५.), [रथकारः [२०० ८० से १-२२४।२, सुथा२. ॥८१७॥ ग्रामतक्षः-मडीयो सुथा२. कौटतक्षः-स्वतत्र सुथार.
१ पदायिका-भानु ।