________________
२५४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ग्रामायत्तो ग्रामतक्षः, कौटतक्षोऽनधीनकः। वृक्षभित् तक्षणी वासी, क्रकचं करपत्रकम् ॥९१८॥ स उद्धनो यत्र काष्ठे, काष्ठं निक्षिप्य तक्ष्यते । वृक्षादनो वृक्षभेदी, टङ्कः पाषाणदारकः ॥९१९॥ व्योकारः कर्मारो लोहाकारः कूटं त्वयोधनः । व्रश्चनः पत्रपरशुरीषीका तूलिकेषिका ॥९२०॥ भक्ष्यकारः कान्दविकः कन्दुस्वेदनिके समे । रङ्गाजोवस्तौलिकिकश्चित्रकृच्चाथ तूलिका ॥९२१॥ वृक्षभिद् ( श्री. ), तक्षणी, वासी थे 3-qial, ७७४ी. क्रकचम् (५. न. ), करपत्रकम् २ २-४२वत. ॥ ८१८॥ उद्धनः- १४॥ S५२ । भूठी धाय ते, नीयनुवा- यु. वृक्षादनः, वृक्षदिन् (पु.) मे २-४९. टङ्कः (पु. न.), पाषाणदारकः को २-५थ्थरने ताडना२, टा. ॥८१८॥ व्योकारः, कारः, लोहकारः से 3-सुहा२. कूटम् (पु. न.), अयोधनः से २सोढान। घ, सोढाने। भगत, भोगरी वगेरे. व्रश्चनः, पत्रपरशुः सो २-धातु ५ii १५वानी छीी. ईषीका, तूलिका, ईषिका से 3-411 3 सोढानी सजी. ॥ ८२० ॥ भक्ष्यकारः, कान्दविकः मे २-. कन्दुः, स्वेदनिका (५. स्त्री.) मे २-सोढानु पास, तवी, ढाई वगेरे. रङ्गाजीवः, तौलिकिकः, चित्रकृत् (पु.) [चित्रकरः, शि० ८१ ] से 3-चित्रा२, यिती२१. तूलिका ॥ ८२१॥, कूचिका मे २-यितारानी पीछी. चित्रम् ; आलेख्यम्