________________
अभिधानचिन्तामणी मर्त्यकाण्डः ३ २५१ नाडिंधमः स्वर्णकारः, कलादो तुष्टिकश्च सः । तैजसावर्तनी मूषा, भस्खा चर्मप्रसेविका ॥९०८॥ आस्फोटनी वैधनिका, शाणस्तु निकषः कृपः ।। संदेशः स्याद् कङ्कमुखो, भ्रमः कुन्दं च यन्त्रकम् ।।९०९।। वैकटिको मणिकारः, शौल्विकस्ताम्रकुट्टकः । शाजिकः स्यात् काम्बविकस्तुन्नवायस्तु सौचिकः ॥९१०॥ कृपाणी कर्तरी कल्पन्यपि सूची तु सेवनी । सूचिसूत्रं पिप्पलकं, तर्कुः कर्त्तनसाधनम् ॥९११॥ ४-सोनी. तैजसावर्तनी, मूषा मे २-धातु पानी डी-भूष. भत्रा, चर्मप्रसेविका-चर्मप्रसेवकः (Y. स्त्री.) मे २-घमण. ॥८०८॥ आस्फोटनी, वेधनिका से २-भाती वगेरे वींधवानु श. शाणः (पु. स्त्री.), निकषः, कषः मे 3-3सोटी-सोनाने. तपासवाना सोटीनो ५००२, सरा. संदंशः, कङ्कमुखः मे २सासी, योनीमा. भ्रमः, कुन्दम् (५. न.', यन्त्रकम् से 3२२, ३ाम यन्त्र. ॥८०८॥ वैकटिकः, मणिकारः मे २अवेरी. शौल्विकः, ताम्रकुट्टकः मे २-पास घडनार, सा. शालिकः, काम्बविकः से २-माया२-५, छी५ वगेरेनां घरेशा शन वेयना२. तुन्नवायः, सौचिकः स २ - तूना२, ४२७. ॥१०॥ कृपाणी, कर्तरी-कतरिः, कल्पनी से 3-४ात२, १५वानुसाधन. • सूची-सूचीः ( स्त्री.), सेवनी से २- सोय. सूचिसूत्रम् , पिप्पलकम् मे २-सोयने होते. त°ः (पु.), कर्त्तनसाधनम् मे २यो, टी, al. ॥ ८११॥ पिञ्जनम् , विहननम् , तुल