________________
२७० अभिधानचिन्तामणौ तिर्यकाण्डः ४ स्कन्धावारो राजधानी, कोटदुर्गे पुनः समे। .. गया पूर्गयराजर्षेः, कन्यकुब्जं महोदयम् ॥९७३॥ कन्याकुब्जं गाधिपुरं, कौशं कुशस्थलं च तत् । काशिर्वराणसी वाराणसी शिवपुरी च सा ॥९७४॥ साकेत कोसलाऽयोध्या, विदेहा मिथिला समे। त्रिपुरी चेदिनगरी, कौशाम्बी वत्सपत्तनम् ॥९७५॥ उज्जयनी स्याद् विशालाऽवन्ती पुष्पकरण्डिनी । पाटलिपुत्रं कुसुमपुरं चम्पा तु मालिनी ॥९७६॥ स्कन्धावारः, राजधानी (श्री. न.) मे २-२२१४धानी. कोट्टः (Y. न.), दुर्गम् से २-३12 -zिeat. गया-14 २०४पनी पुरी. उत्तर हिदुस्तानमा माया पासे से नामनु ता. कन्यकुञ्जम् (स्त्री. न.), महोदयम् (स्त्री. न.) ॥४७॥ कन्याकुब्जम् (श्री. न.), गाधिपुरम्, कौशम्, कुशस्थलम् -अन्य००४-४ना. काशिःकाशी (स्त्री.), वराणसी, वाराणसी, शिवपुरी में ४-४२il. ॥८७४॥ साकेतम्, कोसला-कोशला, अयोध्या में 3-अयोध्या नगरी. विदेहा, मिथिला २-मिथिला नगरी. त्रिपुरी, चेदिनगरी मे २-येही शनी नारी. कौशाम्बी, वत्सपत्तनम् मे २-वत्स दृशनी. हौशी नारी. ॥८७५॥ उज्जयनी, विशाला, अवन्ती, पुष्पकरण्डिनी से ४-Sororkinी ना. पाटलिपुत्रम्, 'कुसुमपुरम् से २-पाटलिपुत्र-पटना, चम्पा, मालिनी ॥६७६॥, लोमपादपू: 'इ,