________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २६९ चूर्णे, क्षोदोऽथ रजसि, स्युर्दुलीपांसुरेणवः । लोष्टे लोष्टुर्दलिलेष्टुर्वल्मीकः कृमिपर्वतः ॥९७०॥ वभ्रीकूटं वामलूरो, नाकुः शक्रशिरश्च सः । नगरी पू: पुरी द्रङ्गः, पत्तनं पुटभेदनम् ॥९७१॥ निवेशनमधिष्ठानं, स्थानीयं निगमोऽपि च । शाखापुरं तूपपुरं, खेटः, पुरार्द्धविस्तरः ॥९७२॥ खलधानम्, खलम् (त्रि.). मे २-४ ॥८६८॥ चर्णम् (पु. न.) मोदः मे २-४४वाजी धून, यू , भू, धूम. रजः 'स, (न.), धूली-धूलिः (स्त्री.), पांसुः-'पांशुः' (पृ.), रेणुः (५. स्त्री.) मे ४धूम. लोष्टः (पु. न.), लोष्टुः (पु.), दलि:-दली (स्त्री), लेष्टुः (पु.) मे ४-भाटीनु . वल्मीकः (Y. न.), कृमिपर्वतः॥८७०॥, वभ्रीकूटम्, वामलूरः, नाकुः (Y.), शक्रशिरः 'स्' (न.) मे १-२१५.. नगरी (al. न.), . पू: 'इ, (स्त्री.), पुरी-पुरिः (त्रि.), द्रङ्गः (उद्रङ्ग, निवेशः), पत्तनम्, पुटमेदनम् ॥८७१॥, निवेशनम्, अधिष्ठानम्, स्थानीयम्, निगमः [पट्टनम्,.शि० ८५] मे १०-१२, भुथ्य श२. (स्थानीयम्-मास ५२मा धाएं मु अने श्रेष्ठ २२०४थानानु नग२. द्रोणमुखम्, कर्वटम् (५. न.) मे २-यारसो ५२गलमा सुदर न॥२. कवुटिकम्-
४नु मध-२०० ग्रामीमा श्रेष्ठ नग२. कार्वटम्-४ाटनुम-१०० . गाभामा श्रेष्ठ ना२. पत्तनम्, पुटमेदनम् मे २-अपने मध-५० ॥भामा श्रेष्ठ ना२. निगमः-पत्तननु -२५ ॥भामा श्रेष्ठ न॥२. निवेशनम्-नि. ' भनु म श्रेण ना२. द्रङ्गः, उद्रङ्गः, निवेशः ये 3-4 थी जत२० भने पत्तनथी श्रेष्ठ न॥२.) शाखापुरम् , उपपुरम् मे २-५३, राधानीथी मीनु न२. खेटः-नगरन। अर्धा विस्ता२. ॥८७२॥