________________
१२
२
२६८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ त्रैहेयं शालेयं पष्टिक्यं कौद्रवीण-मौद्गीने । व्रीह्यादीनां क्षेत्रेऽणव्यं, तु स्यादाणवीनमणोः ॥९६६॥ भङ्ग भाङ्गीनमौमीनमुम्य, यव्यं यवक्यवत् । तिल्यं तैलीनं माषीणं, माष्यं भङ्गादिसम्भवम् ॥९६७॥ सीत्यं हल्यं त्रिहल्यं तु, त्रिसोत्यं त्रिगुणाकृतम् । तृतीयाकृतं द्विहल्याद्येवं शम्बाकृतं च तत् ॥९६८॥ बीजाकृतं तूप्तकृष्टं द्रौणिकाऽऽढकिकादयः । स्युौणाऽऽढकवापादौ, खलधानं पुनः खेलम् ॥९६९॥ क्यम्-सही या 5 ते त२. कौद्रवीणम्-हरान मेत२. मौद्गीनम् -भानु मेत२. अणव्यम, आणवीनम् -माशु नामना धान्य (ii)नु मेत२. ॥६६॥ भङ्गयम्, भाङ्गीनम् मे-२-शर्नु मेत२. औमीनम्, उम्यम् मे २-मशीनुमेत२. यव्यम्, यवक्यम् स. २-४वन मेत२. तिल्यम, तैलीनम् मे २-तसमेत२. माषीणम्, माष्पम् मे २-२म हुनु मत२. ।।८६७॥ सीत्यम्, हल्यम् म २
थी मेडी शय तेमेतर. त्रिहल्यम्, त्रिसीत्यम्, त्रिगुणाकृतम्, तृतीयाकृतम् ये ४-त्रशुवार थी उ भेत२. द्विहल्यम्, द्विसीत्यम्, द्विगुणाकृतम्, द्वितीयाकृतम्, शम्बाकृतम् ‘सम्बाकृतम्'
से ५-मे वा२ ॥१८॥ बोजाकृतम्, उप्तकृष्टम् से २-प्रथम वाने पडे. द्रौणिकः, द्रोणवापः से २-मे द्रोण ( तनु भा५) प्रमाण धान्य पापी शय ते भेत२. द्रौणिकःद्रोणु मनात संधी शाय ते पास. आढकिकः, आढकवापः એ ૨-એક આદ્રક (એક જાતનું મા૫) પ્રમાણ ધાન્ય વાવી શકાય ते भेत२. (खारीकः- १ मे मारी प्रमाण धान्य वावी शय તેવું ખેતર. ૨ એક ખારી પ્રમાણ અનાજ રાંધી શકાય તેવું વાસણ)