________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २७१ लोमपाद-कर्णयोः पूर्देवीकोट उमावनम् । कोटिवर्षे बाणपुरं, स्याच्छोणितपुरं च तत् ॥९७७॥ मथुरा तु मधूपघ्नं, मधुराऽथ गजाह्वयम् । स्याद् हास्तिनपुरं हस्तिनीपुरं हस्तिनापुरम् ॥ ९७८ ॥ तामलिप्तं दामलिप्तं, तामलिप्ती तमालिनी । स्तम्बपूर्विष्णुगृहं च, स्याद् विदर्भा तु कुण्डिनम् ।।९७९॥ द्वारवती द्वारका स्याद्, निषधा तु नलस्य पूः । प्राकारो वरणः साले, चयो वप्रोऽस्य पीठभूः ।। ९८० ।। लोमपादपुरी, कर्णपूः 'र,-कर्णपुरी में ४-पापुरी, माधु२. देवीकोटः, उमावनम्, कोटिवर्षम्, बाणपुरम्, शोणितपुरम् मे ५मासुरनु न॥२. ॥८७७॥ मथुरा, मधूपघ्नम्, मथुरा में 3-मथु२।नगरी. गजाह्वयम्, गजपुरम्, हास्तिनपुरम्, हिस्तनीपुरम्, हस्तिनापुरम से ४-६स्तिनापुर, (६६. ॥८७८॥ तामलिप्तम्, दामलिप्तम्, तामलिप्ती, तमालिनी, स्तम्बपूः ''-स्तम्बपूरी, विष्णुगृहम् मे ६ -तमासली नारी. विदर्भा, कुण्डिनम् [कुण्डिनपुरम्, कुण्डिनापुरम् शि० ८५] मे-२-ॐउनपुर. ॥८७८॥ द्वारवती-द्वारावती, द्वारका से २-२४ानगरी. निषधा-
नानी निषा नी. प्राकार, वरणः, सालः से 3-32, Real, 43. चयः, वप्रः (Y. न.) मे ૨-કોટની મૂળ ભૂમિ, ખાઈમાંથી કાઢેલે માટીને ઢગ. ૯૮ના