________________
२७२ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ प्राकाराग्रं कपिशीर्ष, क्षौमाऽष्टाऽट्टालकाः समाः। पूरे गोपुरं रथ्याप्रतोलीविशिखाः समाः ॥ ९८१ ॥ परिकूटं हस्तिनखो, नगरद्वारकूटके। मुख निःसरणे वाटे, प्राचीनाऽऽवेष्टको वृतिः ॥ ९८२ ॥ पदव्येकपदी पद्या, पद्धतिम वर्तनी। अयनं सरणिर्मागर्गोऽध्वा पन्था निगमः मृतिः ॥ ९८३॥ प्राकाराग्रम्, कपिशीर्षम् मे २-२i iTA. क्षौमम् (५. न.), अट्टः (Y. न.), अट्टालकः मे 3-१ २ ३५२ने। समला, २ Been S५२नु सैन्यगृह. 3 भेडी, अ५ो मा. पूरिम्, गोपुरम् मे २-नगर। ४२वाने. रथ्या, प्रतोलो, विशिखा से 3-शेरी, ॥मनी ५४२॥ २२तो. ॥८८१॥ परिकूटम् (पु. न.), हस्तिनखः, नगरद्वारकूटकः-नगरद्वारकूटः से 3-२ना ४२१० पासे यढवा उतरवाना ढा. मुखम्, निःसरणम् मे २-३२मा पेसवा नागपार्नु प्रथम द्वार. वाटः (त्रि), प्राचीनम्, आवेष्टकः, वृतिः (स्त्री.), ये ४-५२ अथ नाहिने ३२. 2 3 पा. ॥८८२॥ पदवीपदविः (स्त्री.), एकपदी, पद्या, पद्धतिः (स्त्री), वर्त्म 'न्' (न.), वर्तनी-वर्त्तनिः (श्री.), अयनम्, सरणिः, 'सरणी, शरणी' (al.), मार्गः, अध्वा 'न्' (पु.), पन्थाः, 'इन्' पथः' (पु.), निगमः, सृतिः (श्री.) मे १3-भाग, २स्तो. ॥८८॥ सत्पथः, सुपन्थाः 'इन्' (y.), अतिपन्थाः 'इन' (५.) मे 3-सा। भाग, सॐ. अपन्था