________________
३४
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २७३ सत्पथे स्वतितः पन्थाः अपन्था अपथं समे। व्यध्वो दुरध्वः कदध्वा विपथं कापथं च सः ॥ ९८४ ॥ प्रान्तरं दूरशून्योऽध्वा, कान्तारो वर्त्म दुर्गमम् । सुरुङ्गा तु सन्धिला स्याद , गूढमार्गों भुवोऽन्तरे ॥९८५ ॥ चतुष्पथे तु संस्थानं, चतुष्कं त्रिपथे त्रिकम् । द्विपथं तु चारपथो, गजाद्यध्वा त्वसङ्कुलः ॥ ९८६ ॥ घण्टापथः संसरणं, श्रीपथो राजवम॑ च । उपनीक्रमणं चोपनिष्करं च महापथः ॥ ९८७॥ 'इन्' (पु.), अपथम् मे २-5-भाग. व्यध्वः, दुरध्वः, कद्ध्वा 'अन्' (५.) विपथम् (पु. न.), कापथम् (Y. न.) मे ५-भाग, पराम भाग. ॥८८४॥ प्रान्तरम्-२ ने भाग, शून्य भाग, धणे इ२ सुधी વૃક્ષની છાયા અને પાણી વગેરે ન મળી શકે તે શૂન્ય માર્ગ. काम्तारः (Y. न.)-q४८ मा, यो२-४ina उपद्रवाणे भाग. सुरुङ्गा-सुरङ्गा' सन्धिला [सन्धिः (५.) शि० ८६] मे २-पृथ्वीनी मरने। भूट भाग, सुरंग ॥८८५॥ चतुष्पथम्, संस्थानम् , चतुकम्, से 3-या२ रास्ता न्यो ४४। थाय से स्थान, यां, यौटु, ४. त्रिपथम्, त्रिकम् से २-या त्रास्ता थाय तस्थान. द्विपथम्, चारपथः से २-यो मे २स्ता मेगा थाय त स्थान: असकुलः ॥८८६॥, घण्टापर्थः, संसरणम्, श्रीपथः, राजवरमे 'अन्' (न.), उपनिष्क्रमणम्, उपनिष्करम्, महापथः सः८रानभा हाथी वगैरेने भवानी रस्ता. ॥८८७॥ विपणिः 'विपणी'
अभि. १८