________________
२७४ अभिधानचिन्तामणौ तिर्यककाण्डः ४ विपणिस्तु वणिग्मार्गः, स्थानं तु पदमास्पदम्। श्लेषत्रिमार्याः शृङ्गाट, बहुमागी तु चत्वरम् ॥ ९८८ ॥ श्मशानं करवीरं स्यात् , पितृ-प्रेताद् वनं गृहम् । गेहपूर्वास्तु गेहं तु, गृहं वेश्म निकेतनम् ॥ ९८९ ।। मन्दिरं सदनं सद्म, निकाय्यो भवनं कुटः। आलयो निलयः शाला, सभोदवसितं कुलम् ॥ ९९० ॥ धिष्ण्यमावसथः स्थानं, पस्त्यं सैस्त्याय आश्रयः । औको निवास आवासो, वसतिः शरण क्षयः ॥ ९९१ ॥
Ex
२८ ।
(स्त्री.), वणिग्मार्गः [पण्यवीथी-पण्यवीथिका शि० ८५] मे २
००२. हुनानी श्रेणी. स्थानम्, पदम् , आस्पदम् से 3-स्थान. श्रङ्गाटम्-यांना २स्ता ॥ थाय ते स्थान. बहुमार्गी, चत्व रम् थे २-॥ २२ता से॥ थाय ते स्थान. ॥८८८॥ श्मशानम् , करवीरम्, पितृवनम्, पितृगृहम्, प्रेतवनम् , प्रेतगृहम् मे १२भशान. गेहभूः (श्री.), वास्तु (५. न) से २-३२ माटेनी भूमि, वास ४२१योग्य भूमि. गेहम् (५. न.), गृहम् (Y. न.), वेश्म 'अन्' (न.), निकेतनम् ॥८८६), मन्दिरम् (स्त्री. न.), सदनम् , सम 'अन्' (न.), निकाय्यः, भवनम् (Y. न), कुटः (Y. स्त्री.), आलयः, निलयः, शाला, सभा, उदवसितम्, कुलम् ॥५०॥, धिष्ण्यम्, आवसथः, स्थानम्, पस्त्यम्, संस्त्यायः, आश्रयः, ओकः 'स्' (न.), निवासः, आवासः, वसतिः (सी.), शरणम्, क्षयः ॥१॥ धाम 'अन्' (न.), अगारम्, निशान्तम् [धामम् शि० ८९] से