________________
३६४ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ छुछुन्दरी गन्धमूल्यां, गिरिका बालमूषिका बिडाल ओतुर्मार्जारो , ही कुश्च वृषदंशकः ॥ १३०१ ॥ जाहको गात्रसङ्कोची, मण्डली नकुलः पुनः । पिङ्गलः सर्पहा बभ्रुः, सर्पोऽहिः पवनाशनः ॥ १३०२ ॥
भोगी भुजङ्ग-भुजगावुरगो ,द्विजिह्वव्यालौ भृजङ्गमसरीसृप-दीर्घजिह्वाः । काकोदरो विषधरः फणभृत् पृदाकुदृकर्ण-कुण्डलि-विटेशय दन्दशूकाः ॥ १३०३ ॥
१३
गन्धमूषो (गन्धमूषिका) मे २-७४१. गिरिका, बालमूषिका (खटाखुः) मे २-नानी ४२. बिडालः-'विडालः', ओतुः (५.), मार्जारः, होकुः (७.), वृषदंशकः, 'आखुभुक-'ज्' ये 4-0Ret31. [होकुः-वनबिडालःशि० ११५-०nal Ret3..] ॥१3०१॥ जाहकः, गात्रसंकोचो ‘इन्' (५.), मण्डली 'इन् (पु.) ये 3-सेडसी, मे
तन oratil. नकुलः पिङ्गलः, सर्पहा 'अन्' (पु.), बभ्रः मे ४-नालियो. सर्पः, अहिः (Y. २त्री.), पवनाशनः, ॥१3०२॥ भोगी 'इन्' (1), भुजङ्गः, भुजगः, उरगः, द्विजिह्नः, व्यालः-व्याडः, भुजङ्गमः, सरीसृपः, दीर्घजिह्वः, काकोदरः, विषधरः, फणभृत् (५), पृदाकुः (पु.), दृक्कणे-चक्षुःश्रवाः ‘स्', कुण्डलो 'इन्' (५), बिलेशयः, दन्दशूकः, ॥१3०3॥ दर्वीकरः, कञ्चुकी ‘इन्',