________________
x
अभिधानचिन्तामणौ देवकाण्डः २ सुता जयन्ती तविषी, ताविप्यु-च्चैःश्रवा हयः । मालिः सारथिर्देवनन्दी द्वाःस्थो गजः पुनः ॥१७॥ ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तोऽर्कसोदरः । ऐरावतो हस्तिमल्लः, श्वेतगजोऽभ्रमुप्रियः ॥१७७॥ वैजयन्तौ तु प्रासादध्वजौ पुर्यमरावती । सरो नन्दीसरः पर्षत् सुधर्मा नन्दनं वनम् ॥१७॥ वृक्षाः कल्पः पारिजातो, मन्दारो हरिचन्दनः । सन्तानश्च धनुर्देवायुधं तदृजु रोहितम् ॥१७९॥ परिपूर्णसहस्रचन्द्रवती मे ५-२० ३४] से ४-द्री . जयन्तः , जयदत्तः, जयः, [यागसन्तानः श० ३४] २ये 3- द्रन पुत्र. ॥१७५॥ जयन्ती, तविषी, ताविषी से 3 द्रनी पुत्री. उच्चैःश्रवाः 'अस्' (५.), ['वृषणश्चः शे० ३४ ] द्रनो घाउl. मातलिः (.) [हयंकषः शे० उ५] २४द्रनो साथी. देवनन्दी ‘इन्' (Y.), से द्रनो द्वारपास. द्रन थाना नाम- ॥ १७६ ॥ ऐरावणः, अभ्रमातहः-अभ्ररूपः, चतुदेन्तः, अर्कसोदरः, ऐरावतः (५. न.), हस्तिमल्लः, श्वेतगजः, अभ्रमुप्रियः, [ मदाम्बरः, सदादानः, भद्ररेणः से 3-शे० ३५] को ८४ नो हाथी, रावण थी ॥१७७॥ वैजयन्तः से ना प्रासाद. वैजयन्तः - द्रन! ४१०४. अमरावती, [सुदर्शनम् शे० ३५] से द्रनी नगरी. नन्दीसरः 'सू' सेद्रनुं सश१२. सुधर्मा, 'अन्' मद्रनी समा. नन्दनम् मनु वन ॥ १७८ ॥ कल्पः, पारिजातः, मन्दारः, हरिचन्दनः (Y. न.), सन्तानः स द्रन वृक्षा. देवायुधम् ये छद्रनु धनुष्य. रोहितम् , (ऋजुरोहितम् ) छंद्रनु सरधनुष्य. ॥१७८॥ ऐरावतम् (Y. न.)
१ वृषणाढयः, वृषणाश्वः भानु० ।