________________
१५
20
31 3२
३.
३४
अभिधानचिन्तामणौ देवकाण्डः २ २८ १९ सुरर्षभस्तपस्तक्षो जिष्णुवरशतक्रतुः । कौशिकः पूर्वदिग्-देवाप्सरः-स्वर्ग-शची-पतिः ॥१७३॥ पृतनापाडग्रधन्वा, मरुत्वान् मघवाऽस्य तु । द्विषः पाकोऽद्रयो वृत्रः, पुलोमा नमुचिर्बलः ॥१७४॥ जम्भः प्रिया शचीन्द्राणी, पौलोमी जयवाहिनी । तनयस्तु जयन्तः स्याज्जयदत्तो जयश्च सः ॥१७५॥ षा 'साह' (पृ.), ॥ १७२ ॥, सुरर्षभः, तपस्तक्षः, जिष्णुः (५), वरक्रतुः (पु.), शतक्रतुः (पु.), कौशिकः, पूर्वदिक्पतिः, देवपतिः, अप्सरःपतिः, स्वर्गपतिः, शचीपतिः, (प्राचीशः, पूर्वदिगीशः, सुरेशः, सुरस्त्रीशः, नाकेशः, शचीशः, पौलोमीशः इत्याहि ॥१७॥ पृतना. षाद 'साह' (पु.), उग्रधन्वा 'अन्' (५), मरुत्वान्, वत्', मघवा 'अन्', ['खदिरः, नेरी 'इन्', त्रायस्त्रिंशपतिः, जयः॥३॥, गौरावस्कन्दी 'इन्', वन्दीकः, वराणः, देवदुन्दुभिः, किणालातः, हरिमान् 'मत्', यामनेमिः, असन्महाः 'स' ॥ ३२॥, "शपीविः, मिहिरः, वज्रदक्षिणः, "वयुनः से १६-शे० 33; सूत्रामा 'अन्' शि० १७] ये ४२-छन्द्र. पाकः, अद्रयः 'द्रि' (पु. ५.) वृत्रः, पुलोमा 'अन्' (पृ.), नमुचिः , बलः ॥ १७४॥, जम्भः से ७
द्रना शत्रु. (२॥ द्रने १क्ष्य पाथी, पाकद्विट् 'ष', अद्रिद्विद, वृत्रद्विट, पुलोमद्विट, नमुचिद्वि, बलद्विद, जम्भद्विद, पाकशा. सनः वगेरे द्रन नाभी मने छ.) शची, इद्राणी, पौलोमी, जयवाहिनी [शक्राणी, 'चारुधारा, शतावरी ॥33॥, महेन्द्राणी,
१ खिदिरः । २ नरी । ३ वरणः। ४ शापार्चिः । ५ विजुषः । । चारुरावा. । -भानु० ।