________________
४
अभिधानचिन्तामणौ देवकाण्डः २ दीर्घज्वैरावतं 'वज्र, त्वशनि दिनी स्वरुः । शतकोटिः पविः शवो, दम्भोलिभिदुरं भिदुः ॥१८०॥ व्याधामः कुलिशोऽस्याचिरतिभीः स्फूर्जथुनिः । स्ववैद्यावश्विनीपुत्रावश्विनौ वडवासुतौ ॥१८१॥ नासिक्यावर्कजौ दस्रो, नासत्यावब्धिजौ यमौ । विश्वकर्मा पुनस्त्वष्टा, विश्वकृद् देववर्द्धकिः ॥१८२॥ स्वःस्वर्गिवध्वोऽप्सरसः, स्वर्वेश्या उर्वशीमुखाः । हाहादयस्तु गन्धर्वा, गान्धर्वा देवगायनाः ॥१८३॥ छद्रनु सामु भने सरधनुष्य. वज्रम् (५. न.), अशनिः, (Y. खी.) हादिनी, स्वरुः (पु.), शतकोटिः (पु.), पविः (Y.), शवः, दम्भोलिः (पु.) भिदुरम् , भिदुः (Y.) ॥ १८०॥ व्याधामः, कुलिशः (Y. न.), [ शतारः, शतधारः शि० १३ ] मे १२-४र्नु १००. अतिभीः (स्त्री.) से मनी rates. स्फूर्जथुः (५.) से १०ननमा. स्ववैद्यो, अश्विनीपुत्रौ, अश्विनौ 'इन्', वडवासुतौ ॥१८१ ॥, नासिक्यौ, अर्कजौ, दस्रो, नासत्यौ, अब्धिजौ, यमौ, [ नासत्यदस्रो, प्रवरवाहनो, गदान्तकौ, यशवहौ ये ४-शे० ३१, आश्विनेयौ शि० १४ ] २ये १०-(५. द्विव.) २ ना वैध. विश्वकर्मा 'अन्', त्वष्टा 'त', विश्वकृत् , देववर्धकिः (५.) मे ४-हेपनो शिल्पी, विश्व ॥ १८२ ॥ स्वर्वध्वः 'धू', स्वर्गिवध्वः 'धू', (स्वर्गस्त्रियः, सुरस्त्रियः), अप्सरसः(अप्सराः), स्वर्वेश्याः (देवगणिकाः) ये ४-(श्री. १. १.) उर्वशी-वशी वगेरे मसरायो. गन्धर्वाः, गान्धर्वाः, देवगायनाः (५. ५. ) से हाहा ( हाहा हूहूः, तुम्बुरुः,