________________
५१.
१५
.. अभिधानचिन्तामणौ देवकाण्डः २ यमः कृतान्तः पितृ-दक्षिणाशाप्रेतात् पतिर्दण्डधरोऽर्कसूनुः । कीनाश-मृत्यू समवर्ति-काली
शीर्णा हि-हर्य-न्तक-धर्मराजाः ॥१८॥ यमराजः श्राद्धदेवः, शमनो महिषध्वजः । कालिन्दीसोदरश्चापि, धूमोर्णा तस्य वल्लभा ॥१८५॥ पुरी पुनः संयमनी, प्रतीहारस्तु वैध्यतः । दासौ चण्डमहाचण्डौ, चित्रगुप्तस्तु लेखकः ॥१८६॥ वृषणाश्वः, विश्वावसुः, वसुरुचिः) डाडा वगेरे गन्धर्वो, वाना अवैया. ॥ १८॥ यमः, कृतान्तः, पितृपतिः, दक्षिणाशापतिः, प्रेतपतिः, दण्डधरः, अर्कसूनुः, कीनाशः, मृत्युः (पु.), समवर्ती 'इन्', कालः,-शीर्णाहिः,-शीर्णाध्रिः , हरिः, अन्तकः, धर्मराजः॥ १८४॥ यमराजः-यमराट् 'ज्', श्राद्धदेवः, शमनः, महिषध्वजः, कालिन्दीसोदरः, [यमुनाग्रजः ॥3॥, महासत्यः, पुराणान्तः, कालकूटः मे ४-शे० ३७ ] मे २०-यम, यमन । धूमोर्णा मे-यमनी स्त्री. ॥ १८५॥ संयमनी मे-यमनी पुरी. वैध्यतः से यमनी प्रतीहारी. चण्डः, महाचण्डः से २-यमा हास. चित्रगुप्तः ये-यमना सेम, ॥ १८६॥ राक्षसः, पुण्यजनः, नृचक्षाः 'अस्', यातु (न.), आशरः, कौणपः, यातुधानः, रात्रिञ्चरः, रात्रिचरः, पलादः, कीनाशः, रक्षः, 'स' (न.), निकसात्मजः-नैकसेयः ॥ १८७॥, क्रव्यात् 'द्' क्रव्यादः, कधूरः, नैर्ऋतः, असृक्षः (रक्षम् सिवाय सर्वे पु.),