________________
३६६ अभिधानचिन्तामणौ तिर्यकाण्डः ४ नागाः पुनः काद्रवेयाः, तेषां भोगावती पुरी। शेषो नागाधिपोऽनन्तो, द्विसहस्राक्ष आलुकः ॥ १३०७ ॥ स च श्यामोऽथवा शुक्लः , सितपङ्कजलाञ्छनः । वासुकिस्तु सर्पराजः, श्वेतो नीलसरोजवान् ॥ १३०८ ॥ तक्षकस्तु लोहिताङ्गः, स्वस्तिकाङ्कितमस्तकः । महापद्मस्त्वतिशुक्लो, दशबिन्दुकमस्तकः ॥ १३०९ ॥ शङ्खस्तु पीतो बिभ्राणो, रेखामिन्दुसितां गले । कुलिकोऽर्धचन्द्रमौलिर्जालाधूमसमप्रभः ॥ १३१० ॥
सों, २ मनुष्यारे ३ मने पूछा। सी. भोगावती-नागोनी नगरी. शेषः, नागाधिपः, अनन्तः, द्विसहस्राक्षः, आलुकः, [एककुण्डलः शि० ११६] मे ५-शेष ना21. ॥१३०॥ सितपङ्कजलाञ्छनः
॥ २५॥२ स३६ शेष ना. वासुकिः (Y.), सर्पराजः (नीलो. त्पललाञ्छनः) मे २-वासु नul, नlatk५८ व १ पाणी स३४ नाम ॥१३०८॥ तक्षकः-तक्ष नारा, सास शरी२ अने मस्त साथियाना थिह्नवाण नाय. महापद्मः-मत्यंत स शरीर भने મસ્તકમાં દશ ટીલાવાળો નાગ. ૧૩૦લા પીળે અને ગળામાં
भावी स३४ २मापा। ना. कुलिका-याना धूमा। २वी કાંતિવાળે અને મસ્તકમાં અર્ધચંદ્રના ચિહ્નવાળે નાગ. ૧૩૧૦ના