________________
४६ अभिधानचिन्तामणौ देवकाण्डः २ ज्येष्ठस्तु शुक्रोऽथाषाढः, शुचिः स्याच्छावणो नभाः। .. श्रावणिकोऽथ नभस्यः, प्रौष्ठभाद्रपरः पदः ॥ १५४ ॥ भाद्रश्चाप्याश्चिने त्वाश्वयुजेषावथ कार्तिकः। कार्तिकिको बाहुलोजौं, द्वौ द्वौ मार्गादिकावृतुः ॥ १५५ ॥ 'हेमन्तः प्रसलो रौद्रोऽथ शैषशिशिरौ समौ । वसन्त इष्यः सुरभिः, पुष्पकालो बलाङ्गकः ॥ १५६ ॥ उष्ण उष्णागमो ग्रीष्मो, निदाघस्तप ऊष्मकः । वर्षास्तपात्ययः प्रावृड् मेघात् काला गमौ भरी ॥ १५७ ॥ ४-मा४२वो. आश्विनः, आश्वयुजः, इषः, ये 3-पासो भडिनो.
१
.
१२
3
कार्तिकः, कार्तिककः, बाहुलः, ऊर्जः [ 'सैरी 'इन्', कौमुदः शे० २४] ये ४-४ाति ४ भास. ऋतुः-ये भाग१२ वगेरे येथे भासनी *तु थाय छे. ॥ १५५ ॥ हेमन्तः, प्रसलः, रौद्रः [हिमागमः श० २५] मे 3-डेमन्त ऋतु-भाश२ अने पौष मासमा. शेषः, शिशिरः (५. न.), मे २-शिशिर ऋतु-मह। सनेमां . वसन्तः (Y. न.), इष्यः (५. न.), सुरभिः (Y.), पुष्पकालः, बलाङ्गकः, [पिकबान्धवः, पुष्पसाधारणः-शे० २५] से ५-वसंतऋतु-थैत्र भने वै॥i. ॥ १५६ ॥ उष्णः, उष्णागमः, ग्रीष्मः, निदाघः, तपः, ऊष्मः ऊष्मकः, [ऊष्मायणः ॥२५॥, आखोरः, पद्मः से 3-२० २६] से -श्रीष्मऋतु- सने भाषामां. वर्षाः (सी. ५.), तपात्ययः, प्रावृट 'ष' (२त्री.), मेघकालः, मेघागमः, क्षरी. 'इन्' (पु.) [वरिषाः शि० १२] से-वर्षातु-श्राव मारवामां. ॥१५७॥ शरद (स्त्री), घनालयः मे २-२२४तु-मासो-ति
१. सैरः, कौमुदः, भानु०