________________
अभिधानचिन्तामणौ देवकाण्डः २
1
२
1
अमावास्याऽमावासी च सा नष्टेन्दुः कुहुः कुहूः । दृष्टेन्दुस्तु 'सिनीबाली, भूतेष्टा तु चतुर्दशी ॥ १५१ ॥
3
४
पक्ष मासो' वत्सरादिर्गशीर्षः सहः सहाः । आग्रायणिकःश्वाथ, पोपस्तपः सहस्यवत् ॥ १५२ ॥
१
1 १
1
माघस्तपाः फाल्गुनस्तु, फाल्गुनिकस्तपस्यवत् ।
'
3
चैत्रो मधुत्रिक, वैशाखे राधमाधव ॥ १५३ ॥
४५
अमावास्या, अमावासी मे ७ - अभास. कुहुः (स्त्री.), कुहूः (स्त्री.) मे २-यन्द्र न भषातो तेवा सभास. सिनीबाली भे-चंद्र भगाता होय तेवी अभास भूतेष्टा, चतुर्दशी मे २ - चौहश ॥ १५१ ॥ are: (Y.d. ) [aufare: 1122 11, adata:, fans: 24 3– शे० २३ ] मे पणवाडियानो मास, महिना वत्सरादिः, मार्गशीर्षः-. मार्गः, सहः, सहाः 'अस्' (पु.), आग्रहायणिकः से प-भागशर भहिना. पौषः, लैषः, सहस्यः - सहस्यवत् थे 3- घोष महिना. ॥ १५२ ॥ माघः, तपाः 'अस्' (पु. न. ) मे २- भाई महिना. फाल्गुनः फाल्गुनिकः, तपस्यः- तपस्यवत्, [ फल्गुनालः शे० २३] थे उ-झगए| भडिनो. चैत्रः, मधुः (पु.), चैत्रिक:, [ मोहनिकः, कामसखः, फाल्गुनानुजः मे 3-शे०२३ ] मे 3 – चैत्र महिना, वैशाख, राधः, माधवः [ उच्छरः शे० २४ ] उ-वैशाण महिना ॥ ३५३ ॥ ज्येष्ठः, शुक्रः ( पु. न. ) [ 'खरकोमल, ज्येष्ठामूलीयः शे० २४] मे २-२४ महिना. आषाढः, शुचिः (पु.) मे २ - 1241416 HlgĤl. 20:, AHT: '' (Y.), 2nafum: 24 3– श्रावस्णु भास. नभस्यः, प्रौष्ठपदः, भाद्रपदः ॥ १५४ ॥, भाद्रः
१. खटकः, मलः, भानु०