________________
3
४४ अभिधानचिन्तामणौ देवकाण्डः २ पञ्चदशाहोरात्रः स्यात् पक्षः स बहुलोऽसितः । तिथिः पुनः कर्मवाटी, प्रतिपत् पक्षतिः समें ॥१४७॥ पञ्चदश्यौ यज्ञकालौ, पक्षान्तौ पर्वणी अपि । तत् पर्वमूलं भूतेष्टापञ्चदश्योर्यदन्तरम् ॥१४॥
। स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । पूर्णिमा पौर्णमासी सा, राका पूर्णे निशाकरे ॥१४९॥ कलाहीने त्वनुमति मार्गशीर्ष्याऽऽग्रहायणी । अमाऽमावस्यमावस्या, दर्शः सूर्येन्दुसङ्गमः ॥१५०॥ ॥१४६ ॥ पक्षः ये ५४२ दिवस, ५५वायु: बहुलः ( असितपक्षः) ये-४०४५१ [ ५६-४ अने श्वेत सेम प्रसरे छे, तेमा कृष्णः, निशाह्वयः से २-३१४५३, शुक्लः, दिवाह्वयः से २-शुसपक्ष, २१ प्रथम पक्ष तो , शे० २२] तिथि: (Y. सी.), कर्मवाटी से २-तिथि, ५डयो मा०४ वगेरे. प्रतिपद् (श्री.), पक्षतिः (स्त्री.) से २-५७यो. ॥ १४७ ॥ पञ्चदश्यौ, यज्ञकालौ, पक्षान्तौ, पर्वणी 'अन्' (न.), ये ४-(६.१.) पूनम-समास युग५६ वाय४. पर्वमूलम्-मे यौ६२-पूनम यौA-मासना वय . ॥ १४८॥ पर्व 'अन्' (न.)-पर्वसन्धिः , -पूनम ॐ समास भने ५४वानी पथ्येन। संधि पूर्णिमा, पौर्णमासी से २-पूनम. राका - पूर्वायन्द्र राय ते पूनम. ॥ १४८ ॥ अनुमतिः -पूर्णचन्द्र न डाय ते पूनम. मार्गशीर्षी, आग्रहायणी से २-भा॥२२ पूनम. अमा, अमावसी, अमावस्या, दर्शः, सूर्येन्दुसंङ्गमः ॥ १५०॥,